SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१० ज्ञाताधर्मकथाङ्गसूत्रे एवमवादीत-हे देवानुपिये ! गच्छ खलु त्वं ' बहुवरस्स' बधूवरयोः समीपे ' मुहधोवणियं ' मुखधावनिकांदन्तधावनादिरूपाम् ' उवणेहि ' उपनयमापय । ततः खलु सा दासचेटी भद्रया सार्थवाह्या एवमुक्तासती ' एयमी' एतमर्थम्= एतद्वचनं ' तथा ऽस्तु ' इतिकृत्वा प्रतिशणोति, प्रतिश्रुत्य ' मुहधोवणियं' मुख धावनिकां गृह्णाति, गृहीत्वा यत्रैव वासगृहं तत्रैवोपागच्छति, उपागत्य सुकुमारिकां दारिकामेकाकिनी यावत्-ध्यायन्तीं प्रार्तध्यानं कुर्वतीं पश्यति, दृष्ट्वा एवमवादीहीने द्वितीय दिन प्रातः काल होते ही दासपुत्री को बुलाया (सदावित्ता एवं वयासी गच्छह णं तुमं देवाणुप्पिए!वहूवरस्स मुहधोवेणियं उवणेहि तएणसा दासचेडी भद्दाए एवं वुत्ता समाणी एयम तहत्ति पडि सुणंति मुहयोवणियं गेहह, उवागच्छित्ता, सूमालियं दारियं जाव झियायमाणिं पासह, पासित्ता एवं क्यासी-किन्नं तुम देवाणुप्पिया ! ओहमणसंकप्पा जाव झियाहिसि ? तरण सा सूमालिया दारिया तं दासचेडी एवं क्यासी-एवं खलु देवाणुप्पिया सागरए दारए मम सुहपसुत्तं जणित्ता मम पासाओ उठेइ, उहित्ता वासघरदुवारं अवगुणइ, जाव पडिगए ) बुलाकर उससे ऐसा कहा कि हे देवाणु प्रिय तूंजा, और बधूवर के पास इस दन्त धावन आदिरूप मुख धावनिका को ले जा भद्रा के इस कथन को उस दासचेटी ने “ तहत्ति" कहकर स्वीकार कर लिया-और मुख धावनीको को ले लिया-और लेकर फिर वह जहां वासगृह था-वहां गई । वहां पहुँचकर उसने सुकुमारिका दारिका कों ચિંતામાં ગમગીન થઈ ગઈ. એટલામાં બીજા દિવસે સવારે ભદ્રાસાર્થવાહીએ દાસપુત્રીને બોલાવી. ___ (सदावित्ता एवं वयासी गच्छह णं तुमं देवाणुप्पिए ! वहूवरस्स मुहधोवणियं उवणेहि, तएणं सा दासचेडी भद्दाए एवंवुत्ता समाणी एयमई तहत्ति पडिसुणंति मुहधोवणियं गेण्हइ, गेण्हित्ता जेणेव वासघरे तेणेव उवागच्छइ, उवागच्छित्ता, समालियं दारियं जाव झियायमाणिं पासइ, पासित्ता एवं वयासी-किन्नं तुम देवाणुप्पिया ओहयमणसंकप्पा जाव झियाहिसि ? तएणं सा ममालिया दारिया तं दासचेडी एवं क्यासी-एवं खलु देवाणुप्पिया ! सागरए दारए मम सुहपसुत्तं जणित्ता मम पासाओ उट्टेइ, उद्वित्ता वासघरदुवारं अवगुणइ, जाव पडिगए) બોલાવીને તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! તુ વરવધૂની પાસે આ દંતધાવન વગેરે મુખધાવનિકા લઈ જા. ભદ્રાના આ કથનને સાંભળીને તે દાસચેટીએ * તત્તિ ” કહીને તેને સ્વીકારી લીધું અને મુખધાનિકા ( દાતણ ) ને લઈ લીધું અને લઈને તે જ્યાં વાસગૃહ હતું ત્યાં ગઈ ત્યાં શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy