SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवाषणी टी० अ० १६ सुकुमारिकाचरितवर्णनम् २०५ कलंवचीरियापत्तेह वा सत्तिअग्गेइ वा कौतग्गेइ वा तोमरग्गेइ वा भिंडिमालग्गेइ वा सूचिकलावएइ वा विच्छुयडंकेइ वा कविकच्छूइ वा इंगालेइ वा मुम्मुरेइ वा अच्चीइ वा जालेइ वा आलाएइ वा सुद्धागणीइ वा भवेयारूवेसिया?, नो इणद्वे समढे, करपत्रमिति वा क्षुरपत्रमिति वा कदम्बचीरिकापत्रमिति वा शक्त्यग्रमिति वा कुन्ताग्रमिति वा तोमराग्रमिति वा भिन्दिपालाग्रमिति वा वृश्चिकदंश इति वा कपिकच्छुरिति वा अङ्गार इति वा मुर्मुर इति वा अर्चिरिति वा ज्वालेति वा, अलातमिति वा शुद्धाग्निरिति वा भवेदेतद्रूपः-स्यात् ?, नायमर्थः समर्थः, इति । तत्र करपत्रक्रकचं ' करवत् ' इति प्रसिद्ध क्षुरपत्रम्=' उस्तरा' इति प्रसिद्धम् , कदम्बचीरिकापत्रम्-कदम्बचीरिका-तृणविशेषः, अस्या अग्रभागोऽतितीक्ष्णो भवति तस्य पत्रं, शक्तिः शस्त्रविशेष:-त्रिशूलं वा तस्या अग्रभागः स्व कुन्त: 'भाला' इति प्रसिद्धः शस्त्रविशेषः, तदग्रभागः, तोमरम्बाण विशेषस्तदग्रभागः, भिन्दिपालाशस्त्रविशेषः सूचीकलापकं सूचीसमूहस्तस्याग्रभागः, वृश्चिकदंशः वृश्चिक कण्टकः, कपिकच्छुः-खर्जुकारी वनस्पतिविशेषः, अङ्गारः ज्वालारहितोऽग्निः, मुर्मुरः अग्निपत्तेह वा, सत्ति अग्गेइवा कोतग्गेइवा तोमरग्गेइ वा, भिंडिमालग्गे वा सूचिकलावएइवा विच्छुय डंकेइ वा कवि कच्छूइवा इंगालेइ वा मुम्मुरेइ वा अच्चोइ वा जालेइ वा आलाइ वा सुद्धागणीइ वा भवेयारू वेसिया ? नो इणढे समठे ) कर पत्र-कर वत, क्षुर पत्र-उस्तरा कदम्बचीरिका पत्र छुहिया घास-जिसका अग्रभाग अधिक तीक्ष्ण होतो है शक्ति-अग्र -शक्ति-त्रिशूल अथवा आयुधविशेष का अग्रभाग कुन्तान भाले की नोक तोमराग्र-याण की अनी भिन्दिपाल-शस्त्र विशेष-का अग्रभागसूची कलापका अग्रभाग-बिच्छु का डंक कपिकच्छु-करेंच-जिसके स्पर्श होनेपर खुजली आती है--ज्वाला रहित अग्नि, मुर्मुर-अग्निकणमिश्रित तोमरग्गेइ वा, भिडिमालग्गे वा मूचिकलावएइ वा विच्छ्य डंकेइ वा, कविकच्छुइ वा इंगालेइ वा, मुम्मुरेइ वा अच्चोइ वा जालेइ वा, आलाइ वा सुद्धागणीइ वा भवेयारूवे सिया ? नो इणढे समढे) ४२५३-४२१०, १२५ - मनो, ४ मया२ि४. पत्र-छुरि है ना અગ્રભાગ એકદમ તીર્ણ હોય છે, શકિત-અગ્ર-શકિત,-ત્રિશૂળ અથવા આરાધ વિશેષનો અગ્રભાગ, કુંતાગ્ર-ભાલાની અણી, મરા-તીરની અણી, ભિદિવાલવિશેષનો અગ્રભાગ, સૂચકલાપને અગ્રભાગ, વીંછીને ડંખ, કવિકચ્છ-કવચજેના સ્પર્શથી ખંજવાળ આવે છે, જવાળા રહિત અગ્નિ, મુર્મર-અગ્નિકણ મિશ્રિત ભસ્મ, અચિ–લાકડાઓથી સળગતી જવાળા, જવાળા-લાકડા વગરની श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy