SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे दुच्चपि इमं एयारूवं अंगफासं पडिसंवेदेइ जाव अकामए अवसव्वसे मुहुत्तमित्तं संचिटूइ, तएणं से सागरदारए सूमालियं दारियं सुहपसुतं जाणित्ता सयणिज्जाओ उट्ठेइ उट्टित्ता वासवरस्स दारं विहाडेइ विहाडित्ता मारामुक्के विव काए जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ॥ सू०९ ॥ टीका- 'तएण ' इत्यादि । ततः खलु सागरदारकः सुकुमारिकाया दारिकाया इममेतद्रूपं वक्ष्यमाणप्रकारं पाणिस्पर्श करस्पर्श प्रतिसंवेदयति=अनुभवति, कीदृशः स करस्पर्शः इति सदृष्टान्तमाह- -' से जहानामए ' इत्यादि । तद् यथा नामकम् = यथा दृष्टान्तम्- दृष्टान्तं प्रदर्शयति- ' असिपत्तेइ वा ' इत्यादि । असिपत्रमिति वा = असिपत्रं - खङ्गः, यथा खड्गधारायाः स्पर्शः सोढुमशक्यस्तद्वत् सुकुमारिका दारिकायाः करस्पर्शः प्रतिसंवेद्यत इति भावः । ' जाव मुरमुरे इ वा० यावत् मुर्मुरेति या=अत्र यावत् करणादिदं बोध्यम् - करपतेह वा खुरपतेह वा " { २०० ( 'तणं सागरदारए ' इत्यादि । टीकार्थ - (तरण) इसके बाद अर्थात् सागरदारकने जब हस्तमिलाप किया तब ( सागरदारए) उस सागर को (सूम लियाए दारियाए) सुकुमारिका दारिकाका (पाणिपास) वह हस्तका स्पर्श (इमं एयारूवं पडिसंबे देह ) इस प्रकार से लगा ( से जहा नामए असिपत्तेइ वा जाव मुम्मुरेइवा, एसो अतिराए चेव० पाणिफास पडिसंवेदेह) जैसे वह असिपत्र तलवार का स्पर्श हो यावत् अग्नि कणमिश्रित भस्म का स्पर्श हो । यहां यावत् शब्द से " कर पत्ते " वा खुर पत्तेइवा, कलंब चीरिया 'तपणं सागरदारए' इत्यादि टीडार्थ - (तएणं) त्यारपछी भेट सागरहारडे न्यारे हस्तभेजाय उर्यो त्यारे ( सागरदारए) ते सागरने ( सूमालियाए दारियाए ) सुकुमार हारिनो ( पाणि. पासं) ते हाथना स्पर्श ( इमंएया रूवं पडिसंवेदेइ ) या प्रमाणे लाग्यो ( से जहा नाम असि पत्तेइ वा जाव मुम्मुरेइ वा, एतो अणिदूत्तराए चेव पाणिफासं पडिसंवेदे ) જાણે તે અસિપત્ર–તરવાર ના સ્પર્શ ન હેાય, યાવત્ અગ્નિક્ષુ મિશ્રિત ભસ્મને સ્પર્શ ન હાય. અહીં ‘ યાવત્’ શબ્દથી ( करपते वा खुरपत्ते वा, कलंबची रियापत्तेइ वा सचि अग्गे वा कौतग्गेह શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy