SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्र मनोमा मतसः स्थानभूता, कि बहूना उदुम्बरपुष्पमिव । उदुम्बरपुष्पं केनापि दृष्टम् ' इतिवत् श्रवणविषयत्वेन सा दुर्लभा, किमङ्ग ! पुन-दर्शनविषयतया, तत्तस्माद् नो खलु अहमिच्छामि सुकुमारिकाया दारिकायाः क्षणमपि विप्रयोग वियोगम् , तत्-तस्माद् यदि खलु हे देवानुप्रिय ! सागरदारको मम 'घरजामाउए ' गृहजामातृका=गृहवासीजामाता भवति 'तोणं' तर्हि खलु अहं सागराय दारकाय सुकुमारिकां ददामि । ततः खलु स जिनदत्तः सार्थवाहः सागरदत्तेन सार्यवाहेनैव मुक्तः सन् यत्रैव स्वकं गृहं तत्रैवोपागच्छति, उपागत्य सगरदारकं= स्वपुत्र शब्दयति, शब्दयिस्वा एवमवादीत्-एवं खलु हे पुत्र ! सगारदत्तः सार्थवाहो मममा प्रति, 'सम्बन्धसामान्ये षष्ठी' एवं वक्ष्यमाणप्रकारेण अवादीएवं खलु हे देवानुपिय ! सुकुमारिका दारिका ममैका एक जाता इष्टा 'तं चेव' है। यह मेरे लिये ईष्ट यावत् मनोम है-कान्त है, प्रिय है और मनोज्ञ है। अनुकूल होने से इष्ट, ईप्सित होने से कान्त प्रीतिपात्र होने से प्रिय मनको रुचने वाली होने से मनोज्ञ एवं मन का स्थान भूत होने से मनोज्ञ है। ज्यादा क्या कहूँ यह तो हमें उदुंबर पुष्प के समान दर्शन दुर्लभ थी-सुनने को तो बात ही क्या । अतः मैं इसे देना नहीं चाहता हूँ । कारण इस सुकुमारिका दारिका के विना मैं एक क्षण भी नहीं रह सकता हूँ इसलिए हे देवानुप्रिय ! सागर यदि घरजमाई धन कर रहना चाहे तो मैं उन्हें यह अपनी सुकुमारिका पुत्री दे सकता हूँ। (तएणं से जिणदत्ते सस्थवाहे सागरदत्तेणं सत्थवाहेणं एवं बुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता सागरदोरगं सद्दावेइ, सहावित्ता एवं वयासी-एवं खलु पुत्ता ! सागरदत्ते सत्थवाहे मम एवं આ મને ઈષ્ટ યાવતું મનેમ છે એટલે કે કાંત છે, પ્રિય છે, અને મનેમ છે. અનુકૂળ હવા બદલ ઈષ્ટ, ઈસિત હોવાથી કાંત, પ્રીતિપાત્ર હોવા બદલ પ્રિય અને મનને ગમે એવી હવાથી મને જ્ઞ તથા મનને આશ્રય હોવાથી મનેમ છે. વધારે શું કહું ! આ તે અમને ઉર્દુબર પુષ્પની જેમ દર્શન–દુલભ હતી. સાંભળવાની તે વાત જ શી કરવી ! એથી આને હું આપવા ઈચ્છતા નથી. કારણ કે એના વગર હું ક્ષણવાર પણ રહી શકતો નથીએટલા માટે હે દેવાનુપ્રિય ! સાગર જે ઘર જમાઈ થઈને મારી પાસે રહેવા ઈચ્છતા હોય તે હું આ મારી સુકુમારીકા પુત્રી તેમને આપી શકું તેમ છું. __ (तएणं से जिणदत्ते सत्यवाहे सागरदत्ते णं सत्यवाहे णं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सागरदारगं सदावेइ, सद्दावित्ता एवं बवासी-एवं खलु पुत्ता ! सागरदत्ते सत्यवाहे मम एवं वयासी-एवं खल શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy