SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १६ सुकुमारिकाचरितवर्णनम् १९३ पात्र = कन्या योग्योऽयं मन्पुत्रः सागरः ' इति, ' सलाहणिज्जं वा ' श्लाघनीयं = प्रशंसनीयं वा ' सरिसो वा संजोगो ' सदृशो वा संयोगः-अयं कन्यावरयो वैवाहिकः सम्बन्धः कुलेन रूपेण गुणेन वा तुल्य इति, 'तो' तर्हि ' दिज्जउ ' ददातु भवान् खलु सुकुमारिकां दारिकां सागराय = मत्पुत्रायेतिभावः । ततः खलु है देवानुप्रिय 1 ब्रूहि किं दद्म- किं दद्यां, शुल्कं = संमानार्थं द्रव्यं सुकुमारिकाया दारिकायाः ? ततः खलु स सागरदत्तः सार्थवाहस्तं जिनदत्तमेवमवादीत् एवं खलु हे देवानुप्रिय ! सुकुमारिका दारिका ममैका एकजाता = एकैवोत्पन्ना, तथा इष्टाअनुकूला, यावत् - कान्ता - ईप्सिता, प्रिया = प्रीतिपात्रा, मनोज्ञा = मनोगता तथाकन्या के योग्य है यह संबन्ध प्रशंसनीय है, कन्या और वर का यह वैवाहिक संबन्ध कुल रूप और गुणों के अनुरूप है तो आप अपनी पुत्री सुकुमारिका को मेरे पुत्र सागर के लिये प्रदान कर दीजिये - (तरणं देवाविया ! किं दलयामो सुक्कं सुमालियोए ? ) हे देवानुप्रिय ! साथ में यह भी कहदीजिये कि सुकुमारिका दारिका के संमानार्थ हम क्या द्रव्य देवें ( तरणं से सागरदन्ते तं जिणदत्तं एवं वयासीएवं खलु देवाणुपिया ! सूमालिया दारिया मम एगा, एगजाया ईट्ठा जाव किमंगपुण पासणयाए तं नो खलु अहं इच्छामि, सूमालियाए दारियाए खणमवि विष्पओगं तं जइणं देवाणुपिया ! सागरदारए मम धरजामाउए भवइ, तो णं अहं सागरस्स सूमालियं दलयामि ) सागरदत्तए ने जिनदत्त से तब इस प्रकार कहा - हे देवानुप्रिय ! यह सुकुमारिका पुत्री मेरे यहां एक ही लड़की है और यह एक ही उत्पन्न हुई છે, આ સંબંધ સારા છે, કન્યા તેમજ વરનેા આ લગ્ન સબધ કુળ રૂપ અને ગુણાને અનુરૂપ છે તે તમે તમારી પુત્રી સુકુમારિકાને મારા પુત્ર સાગરને भाटे आपेो. (तएणं देवाणुपिया ! किं दलयामो सुकं सुमालियाए १ ) डे हेवाનુપ્રિય ! સાથે સાથે એ પણ અમને જણાવા કે સુકુમારી દ્વારિકાના સમાના અમે શું દ્રવ્ય રૂપમાં આપીએ ( तरणं से सागरदते तं जिणदत्तं एवं वयासी एवं खलु देवाणुप्पिया ! सूमालिया दारिया मम एगा एग जाया इट्ठा जाव किमंगपुण पासणयाए तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं तं जइर्ण देवाणुप्पिया । सागरदारए मम घरजामाउए भवइ, तो णं अहं सागरस्स दारगस्स सुमालियं दयामि ) त्यारे सागरहत्ते कुमहत्तने या प्रमाणे उद्धुं } हे हेवानुप्रिय ! मा સુકુમારિકા દ્વારિકા મારે એકની એક પુત્રી છે અને આ એક જ જન્મી છે. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy