SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ०१६ धर्मरुच्यनगारचरितवर्णनम् १६९ सोलसहिं रोयायंकेहिं अभिभूया समाणी अट्टदुहवसट्टा कालमासे कालं किच्चा छाए पुढवीए उक्कोसेणं बावीससागरोवमहिइएसु नेरएसु नेरइयत्ताए उववन्ना ॥ सू० ५॥ ___टीका-'तएणं ते ' इत्यादि । ततः खलु ते श्रमणाः निर्ग्रन्था धर्मघोषाणां स्थविराणामन्ति के एतमर्थं श्रुत्वा निशम्य चंम्पायां श्रृङ्गाटक-यावन्महापथेषु बहुजनस्य एवमाख्यान्ति धिगस्तु खलु हे देवानुप्रियाः ! नागश्रियं ब्राह्मणों यावद् दुर्भगनिम्बगुलिकाम् , यया खलु तथारूपः साधुः साधुरूपो धर्मरुचिरनगारः शार. दिकेन यावत्तिक्तालाबुकेन जीविताव्यपरोपितः। ततः खलु तेषां श्रमणानामन्तिके 'तएणं ते समणा निग्गंथा ' इत्यादि । टीकार्थ-(तएणं) इसके बाद (ते समणा निग्गंथा धम्मघोसा थेराणं अंतिएएयमटुं सोचा निसम्म चंपाए सिंघाडगतिग जाव बहुजणस्स एवमाइक्खंति-धिरत्थुणं देवाणुपिया! नागसिरीए जाव णिवालियाए जाएणं तहारूवे साहू साहरूवे सालइएणं जीवियाओ ववरोवेइ) उन श्रमण निर्ग्रन्थोंने धर्मघोष स्थविर के मुख से इस समाचार को सुनकर और उसका हृदय में विचार कर चंपानगरी में शृंगाटक यावत् महापथों में बहुजनों से ऐसा कहा हे देवानुप्रियों! ब्राह्मणी नागश्री को धिक्कार है यावत् निम्ब की नियोली जैसी अनादरणीय है कि जिसने तथा रूप साधु-साधुरूप धर्मरुचि अनगार को शारदिक यावत् कडबे तुम्बे का शाक देकर जीवन से रहित कर दिया है । (तएणं तेसि समणाणं अं. 'तएणं ते समणा निगथा ' इत्यादि टी. (तएणं) त्या२या ( ते समणा निग्गंथा धम्मघोसा थेराणं आतिए एयमझं सोचा निसम्म चंपाए सिंघाडगतिग जाव बहुजणस्स एव माइक्वंति-धिरत्युणं देवाणुप्पिया! नागसिरीए माहणीए जाव णिबोलियाए जाए णं तहारूवे साहू साहूरूवे सालइएणं जीवियाओ ववरोवेइ ) તે શ્રમણ નિએ ધગશેષ સ્થવિરના મુખથી આ વાત સાંભળીને અને તેને હૃદયમાં ધારણ કરીને ચંપાનગરીમાં શૃંગાટક મહાપ વગેરેમાં ઘણા માણસને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! બ્રાહ્મણી નાગશ્રીને ધિકકાર છે અને તે લીમડાની લીંબોળીની જેમ અનાદરણીય છે. કેમકે તેણે તથારૂપ સાધુ સાધુરૂપ ધર્મરુચિ અનગારને શારદિક કડવી તુંબડીનું શાક આપીને મારી નાખ્યા છે. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy