SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ___शाताधर्मकथासूत्र तत्-तस्माद् यदि खल्वहमेतद् शारदिकं 'थंडिलंसि' स्थण्डिले भूमौ सर्व 'निसिरामि' निसजामि-परिष्ठापयामि, ' तोणं तर्हि खलु बहूनां प्राणानां= माणाः सन्त्येषामिति प्राणाःमाणवन्तस्तेषां, तथाभूतानां जीवानां तत्-तस्माद् थेयः श्रेयस्करं खलु ममेदं शारदिकं तिक्तकटुकालाबुकं यावत्-स्नेहावगाढं स्वयमेव आहारयितुं-भोक्तुम् , ममैव ' एएण' एतेन-तिक्ततुम्बकाहारेण ' सरीरेणं' भरीरं खलु 'णिज्जाउ' निर्यातु-निर्गच्छतु नश्यतु 'त्तिक?' इति कृत्वा इति मनसि निधाय एवम् अनेन प्रकारेण संप्रेक्षते-पुनः पुनर्विचारेण शरीरनिर्याणं कर्तु सहस्साइं ववरोविजंति, तं जइणं अहं एयं सालइयं थंडलंसि सव्वं निसिरामि तएणं बहुणं पाणाणं ४ वह कारणं भविस्सइ तं सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए) इस तरह पिपीलिकाओ की विराधना देखकर धर्मरूचि अनगार को इस प्रकार आध्यात्मिक यावत् मनोगत सकल्प-विचार हुआ-यहां संकल्पके चिन्तित, प्रार्थित, कल्पित इन तीन विशेषणों को ग्रहण कर ने के निमित्त सूत्र में ५ का अक दिया है । जब इस शारदिक तिक्त कडवी तुंबडी की शाक की एक बिन्दु मात्र जमीन पर डालने पर अनेक पिपीलिका सहस्र प्राणों से वियुक्त हो जाती हैं तो मैं जब इस शारदिक तिक्त कडवी तुंबी के शाकको पूरेरूपमें जमीन पर परिष्टापित कर दूँगा तो अनेक प्रणियों ४ के वह विराधना का कारण होगा इसलिये मुझे उचित है कि मैं ही इस शारदिक तिक्त कडवी तुंबडी के इस बहुत मसालेदार एवं स्नेहावगाढ बहुत घृतसे युक्त शाक को स्वयं आहार कर जाऊँ । (मम चेव एएणं सरीरेणं णिजाउत्तिकटु एवं संपेहेइ संपेहित्ता मुहपोत्तियं २ वयरोविजंति, तं जइणं अहं एयं सालइयं थंडलंसि सव्वं निसिरामि तएणं बहुणं पाणाणं४वह कारण भविस्सइ तं सेयं खलु ममेयं सालइयं जाच गाद सयमेव आहारेत्तए આ પ્રમાણે કીડીઓની વિરાધના જોઈને ધર્મરુચિ અનગારને આ જાતનો આધ્યાત્મિક કાવત્ મને ગત સ કલ્પ-વિચાર-ઉદ્ભવ્યો. અહીં સંકલ્પના ચિંતિત, પ્રાર્થિત, કલ્પિત આ ત્રણે વિશેષણોના ગ્રહણ માટે સૂત્રમાં પ ને અંક આપ વામાં આવ્યું છે-કે જ્યારે આ શારદિક તિકત કડવી તુંબડીના શાકના ફક્ત એક ટીપાને પૃથ્વી ઉપર નાખવાથી ઘણું–કીડીઓ હજારે પ્રાણથી વિયુકત થઈ જાય છે ત્યારે હું શારદિક કડવી તુંબડીના બધા શાકને પૃથ્વી ઉપર નાખીશ ત્યારે તે અનેક પ્રાણીઓ ૪ ની વિરાધનાનું કારણ થશે. એથી મને એજ ચોગ્ય લાગે છે કે હું આ શારદિક તિકત કડવી તુંબડીના આ સરસ મસાલાવાળા અને ઘી તરતા શાકને પિતે જ ખાઈ જાઉ.. श्री शतधर्म था। सूत्र:03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy