SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे णं अरहंताणं जाव संपत्ताणं, णमोऽत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुट्विपि णं मए धम्मघोसाणं थेराणं अंतिए सवे पाणाइवाए पञ्चक्खाए जावजीवाए जाव परिग्गहे, इयाणिपि णं अहं तेसिं चेव भगवंताणं अंतियं सव्वं पाणाइवाइं पञ्चक्खामि जाव परिग्गहं पच्चक्खामि जावजीवाए, जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामितिकटु आलोइयपडिकते समाहिपत्ते कालगए ॥ सू० ३॥ ___टीका-ततः खलु स धर्मरुचिरनगारो धर्मघोषेण स्थविरेणैवमुक्तः सन् धर्मघोषस्य स्थचिरस्यान्तिकात्-समीपात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य सुभूमिभागो. द्यानाद् अदूरसामन्ते-नातिदूरे नातीसमीपे स्थण्डिलं प्रतिलेखयति, प्रतिलेख्य ततः तस्माद् शारदिकात् तिक्तकटुकात् तुम्बकादेकं विन्दुकं गृह्णाति, गृहीत्वा स्थण्डिले भूमौ ' निसिरइ' निसृजति परिष्ठापयति । ततः खलु तस्य शरदिकस्य तएणं से धम्मरुई अणगारे इत्यादि ॥ टीकार्थ-(तएणं ) इसके बाद ( से धम्मरुई अणगारे धम्मघोसे गं थेरेणं एवं वुत्ते समाणे धम्मघोसस्त थेरस्स अंतियाओ पडिनिक्खमइ) वे धर्म रुचि अनगार धर्म घोष से इस प्रकार कहे जाने पर धर्मघोष के पास से चले आये (पडिनिक्खमित्ता सुभूमिभागाओ उजाणाओ अदर सामंते थंडिलं पडिलेहेइ,पडिलेहिता तओ सालइयाओ एग बिंदुगं गहेइ, गहित्ता थंडलसि निसिरइ, तो णं तस्स सालइयस्स तित्त कडुय त एणं से धम्मरूई अणगारे इत्यादि टी-( त एणं ) त्या२५छी ( से धम्मरूई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स रस्स अंतियाो पडिनिक्खमइ ) તે ધર્મરુચિ અનગાર ધમષની આ વાત સાંભળીને તેમની પાસેથી सावता २. (पडि निक्रवमित्ता मुभूमिभागाओ उज्जाणाओ अदूरसामंते थंडिलं पडिलेहेइ, पडिले हित्ता तो सालइयाओ एग बिंदुगं गहेइ, गहित्ता थंडिलंसि निसरह, तो णं तस्स सालइयस्स तितकडयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिवीलिगा શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર:૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy