SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४८ ज्ञाताधर्मकथाङ्गसूत्रे निसृजति परिष्ठापयति । ततः खलु स धर्मरुविरनगारः 'अहापज्जतं' यथा पर्याप्तम्-उदरपूर्तये पूर्णमेतद् इति कृत्वा इति मनसि विभाव्य, नागश्रिया ब्राह्मण्या गृहात् प्रतिनिष्कामति-निर्गच्छति प्रतिनिष्क्रम्य चम्पाया नगर्या मध्यमध्येन प्रतिनिष्क्राम्यति प्रतिनिष्क्रम्य यौव सुभूमिभागमुद्यानं तत्रैवोपागच्छति, उपागत्य धर्मघोषस्य स्थविरस्य 'अदूरसामन्ते नातिदूरे नातिसमीपे, अन्नपानं 'पडिलेहे' प्रति लेखयति प्रतिलेख्य अन्नपानं करतले पात्रं कृत्वा प्रतिदर्शयति। ततः खलु ते धर्मघोषाः स्थविरास्तस्य शारदिकस्य तिक्तकटुतुम्बकस्य यावत् स्नेहावगाढस्य गन्धेनाऽभि. भूतासन्तस्तस्माच्छारदिकाद् यावद् स्नेहावगाढादेकं विन्दुकं गृहीत्वा करतले कृत्वा आस्वादयति । तिक्तकं क्षारं कटुकम् अवाघमभोज्यं विषभूतं ज्ञात्वा धर्मजाकर उसने उस शारदिक कडवी तुंबडी का बहु संभार संभृत एवं स्नेहावगाढ शाक धर्मरुचि अनागार के पात्र में सब का सब डाल दिया (तएणं सेधम्मरुइ अणगारे अहापज्जत्तमित्तिकट्टु णागसिरीए माहणीए गिहाओ पडिनिक्खमइ ) इसके बाद वे धर्मरुचि अनगार " यह उदर पूर्ति के लिये पर्याप्त है " ऐंसा मन में समझ कर नागश्री ब्राह्मणी के घर से बाहर निकले पडिक्खिमित्ता चपाए नयरीए मज्झं मज्झेणं पडिनिक्खमइ, जेणेव सुभूमिभागे उज्जाणे - तेगेव उवागच्छह, उवागच्छित्तो धम्मघोसस्स अदुरसामंते अन्नपोणं पडिलेहेइ, पडिले. हित्ता अण्णपाणं करयलंसि पडिदंसेइ, तएणं से धम्मघोसा थेरा तस्स सालइस्स जाव नेहावगाढस्स गंधेणं अभिभूया समाणा ताओ सालइयाओ जाव नेहावगाढाओ एगं बिंदुगं गहाय करयलंसि आसाएइ) ત્યાં જઈને તેણે તે શારદિક કડવી તુંબડીનું ખૂબ જ સરસ રીતે વઘા. રેલું તેમજ ઘી તરતું શાક લઈ આવી અને ત્યારપછી ધર્મચિ અનગારના પાત્રમાં બધું નાખી દીધું. (तएणं धम्मरूई अणगारे अहापज्जनमित्ति कट्ट गागसिरीए महिणीए गिहाओ पडिनिक्खमइ) ત્યારપછી તે ધર્મરુચિ અનગાર “આ ઉદર પિષણ માટે પર્યાપ્ત છે " એવું જાણીને નાગશ્રી બ્રાહ્મણના ઘેરથી બહાર નીકળ્યા. (पडिनिक्खमित्ता चपाए नयरीए मज्झ मज्झेणं पडिनिक्खमइ, जेणेव सुभूमिभागे उजाणे-तेणेव उवागच्छइ, उवागच्छित्ता धम्मघोसस्स अदरसामंते अन्नपाणं पडिलेहेइ, पडिलेहिता अण्णपाणं करयलंसि पडिदंसइ, तएणं से धम्मघोसाथेरा तस्स सालइस्स जाव नेहावगाढस्स गंधेणं अभिभूया समाणा तो सालझ्याओ जाव नेहावगाढाओ एगं बिंदुगं गहाय करयलंसि आसाएइ) श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy