SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी री० अ० १६ धर्मरुच्यनगारचरितवर्णनम् १४७ यावत् - चंपायां नगर्यामुच्चनीचमध्यमकुलानि यावदटन् यौव नागश्रिया ब्राह्मण्या गृहं तत्रैतानुप्रविष्टः । ततः खलु सा नागश्री ब्राह्मणी धर्मरुचिमनगारम् एजमानम्-आगच्छन्तं पश्यति, दृष्ट्वा तस्य 'सालइयस्स ' शारदिकस्य तिक्तकटुकस्य-तिक्तकटुकतुम्बकस्य बहुस भारसंभृतस्य स्नेहावगाढस्य 'पट्टवणट्टयाए ' प्रस्थापनार्थ परिष्ठा. पनार्थ हृष्टतुष्टा 'उठाए' उत्थया-उत्थानक्रियया उत्तिष्ठति, उत्थाय यचैव भक्तगृह तत्रैवोपागच्छति, उपागत्य तद् शारदिकं तिक्तकटुकतुम्बकं बहुसंभारसंभृतं स्नेहावगाढं धर्मरुचेरनगारस्य 'पडिग्गहंसि' पतद्ग्रहे-पात्रे, सर्वमेव 'निसिरह' जिस प्रकार गौतम स्वामो श्री महावीर स्वामी से पूछकर आहार लेने के लिये जाते थे उसी प्रकार इन्होंने धर्मघोष स्थविर से आहार लाने के लिये आज्ञा मांगी। आज्ञा प्राप्तकर ये चंपानगरी में उच्च नीच एवं मध्यमकुलो में भ्रमण करते हुए जहां नागश्री ब्राह्मणी का घर था वहां गये । नागश्री ब्राह्मणी ने इन्हें ज्योंही आते हुए देखा (पासित्ता तस्स सालयस्स बहु संभारसंभियस्स हावगाढस्त तित्तकडुयस्त पट्टवणट्टयाए हट्ट तुट्ठा उठाए उठेइ उहित्ता जेणेव भत्तघरे तेणेव उवागच्छइ ) स्योहों यह बहुसंभार संभृत एवं स्नेहावगाढ उसकडवी तुंबडीका आहार देने के लिये उत्थान क्रिया द्वारा-उठो-अर्थात् अपने में रही हुई उठने की शक्ति से उठी और हृष्ट तुष्ट होती हुइ जहाँ भोजन-गृह था वहां गइ । ( उवागच्छित्ता तं सालइयंतित कडुयं च बहुसंभार संभियं णेहावगाई धम्मरुइयस्त अणगारस्स पडिग्गहसिं सत्थमेव निसिरइ ) वहां સ્વામીને પૂછીને આહાર લાવવા માટે નીકળતા હતા તેમજ તેઓએ પણ આહાર લાવવા માટે ધમશેષ વિરની પાસે આજ્ઞા માંગી. આજ્ઞા મેળવીને તેઓ ચંપા નગરીમાં ઉચ્ચનીચ અને મધ્યમ કુળમાં ભ્રમણ કરતાં જ્યાં નાગશ્રી બ્રાહ્મણીનું ઘર હતું ત્યાં ગયા. નાગશ્રી બ્રાહ્મણીએ તેઓને આવતા જોયા (पासित्ता तस्स सालइयस्त बहुसंभारसंभियस्त हावागाढस्स तित्तकडुयस्स पट्ठवणट्ठयाए हटतुट्टा उठाए उढेइ, उद्वित्ता जेणेव भत्तधरे तेणेव उवागच्छइ ) ત્યારે તરત જ સરસ વઘારેલો ઘી તરત કડવી તુંબડીને આહાર આપવા માટે ઉત્થાન ક્રિયા વડે ઊભી થઈ એટલે કે પિતાનામાં રહેલી ઊભા થવાની તાકાતથી તે ઊભી થઈ અને હૃષ્ટ તેમજ તુષ્ટ થતી જ્યાં ભેજનશાળા હતી ત્યાં ગઈ. (उबागच्छित्ता तं सालइयं तिक्तकड्यं च बहुसंभारसंभियं णेहावगादं ध. स्मरूइयस्स अणगारस्स पडिग्रहसिं सबमेव निसिरह) श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy