SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका म० १५ मन्दिफलस्वरूपनिरूपणम् ११५ यति, भोजयित्वा आपुच्छइ ' आपृच्छति-विदेशगमनार्थमाज्ञां प्रार्थयति, आपु. पछच आज्ञा प्राप्य शकटीशाकटं योजयति, योजयित्वा चम्पा नगरीतो निर्ग: च्छति-निस्सरति, निर्गत्य चरकान् यावत् गृहस्थांश्च सार्द्ध गृहीत्वा 'नाइविप्पमिटेहि' नातिविप्रकृष्टेषु नातिदुरेषु यथोचितेषु' अद्धाणेहि' अध्वसु-मार्गेषु 'वसमाणे २' बसन्-वसन स्थाने स्थाने निवासं कुर्वन् 'मुहेहिं ' शुभैः प्रशस्तैः · वसहिपायरासेहिं ' वसतिपातराशैः निवासस्थाने प्रातःकालीनलघुभोजनैः सह अङ्गजनपदस्य अङ्गदेशस्य मध्य-मन्येन यौव 'देसग्गं ' देशाग्य अङ्गदेशसीमा वर्तते तत्रैवोपागच्छति, उपागत्य शकटीशाक्टं मोचयति, मोचयित्वा 'सस्थनिवेसं' सार्थनिवेशं करोति, कृत्वा कौटुम्विकपुरुषान् शब्दयति आढयति शब्दयित्वा आहूय एवमवादीत्-" हे देवानुपियाः ! यूयं खलु मम सार्थनिवेशे महता-महता शब्देन उच्चस्वरेण उद्घोषयन्तःसन्तः एवं वक्ष्यमाणप्रकारेण वदत-कथयतचुका-तष उसने अपने मित्र, ज्ञाति आदि परिजनोंको आमंत्रित किया। आमंत्रित करके फिर उन सबको उसने उस चतुर्विध आहारको भोजन कराया भोजन कराके फिर उन सबसे परदेश गमन करने की उसने आज्ञा मांगी । आज्ञाप्राप्त करके उसने गाडी और गाड़ों को जुतवाया जुतवा कर फिर वह चंपा नगरी से बाहिर निकला। चरकादि गृहस्थ पर्यन्त समस्त जन को अपने साथ में ले लिया-( निग्गच्छित्ता चरगाय जाव गिहत्थाय सद्धिं घेतूण णाइविप्पगिटेहि अद्धाणेणिं वसमाणे२ सुहेहिं वसहिपायरासेहिं अंगं जणवयं मज्झं मज्झेणं जेणेव देसर्ग तेणेव उवागच्छइ, उवागच्छित्ता मगडीसागडं मोयावेइ मोयावित्ता सस्थणिवेसं करेइ करित्ता कोडुबियपुरिसे सद्दावेइ सद्दवित्ता एवं वयासी - तुम्भेणं देवाणुप्पिया ! मम सनिवेसंसि मया २ આહાર તૈયાર થઈ ગયા ત્યારે તેણે પોતાના મિત્ર, જ્ઞાતિ વગેરે પરિજનોને આમંત્રિત કર્યા. આમત્રિત કરીને તેણે બધાને ચારે જાતના આહારે જમાડયા. ત્યાર પછી તેણે સૌની પાસેથી પરદેશ જવાની આજ્ઞા માગી આમ તેણે બધાની પાસેથી આજ્ઞા મેળવીને ગાડી તેમજ ગાડાંઓ જોતરાવ્યાં અને ત્યાર પછી તે ચંપા નગરી થી બહાર નીકળે. તેણે ઉદ્યાનમાં રાહ જોનારા બધા ચરક ગૃહસ્થ વગેરે માણસને પણ સાથે લઈ લીધા હતા. (निग्गच्छित्ता चरगाय जाव गिहत्था य सद्धिं घेत्तण णाइविप्पगिट्रेडिं अद्धाणेहि वसमाणे २ सुहेहिं वसहिपायरासेहिं अंगं जणवयं मज्झं मोणं जेणेव देसग्गं तेणेव उवागच्छड, उवागच्छित्ता सगडीसागडं मोयावेइ, मोयावित्ता सत्यणिवेसं करेइ, करित्ता कौड बियपुरिसे सद्दावेइ, सदाविना શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy