SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ ७६४ ज्ञाताधर्मकथाङ्गसूत्रे उपागत्य नन्दस्य शरीरं पश्यन्ति, दृष्ट्वाते तेषां रोगातङ्कानां ‘णियाण' निदानम्उत्पत्तिकारणं पृच्छन्ति, नन्दस्य मणिकारश्रेष्ठिनस्ते वैद्या बहुभिः बहुविधैः 'उचलणेहि य ' उद्वलनैश्च देहोपलेपनविशेषैश्च, 'उध्वट्टणेहि य ' उद्वर्त नैश्च= मलापकर्षकद्रव्यसंयोगविशेषेण शरीरोपमर्द नैश्च, 'सिणेहपाणेहिय ' स्नेहपानैश्च= औषधपरिपकघृतादिपानश्च, यमनैश्च, विरेचनैश्च सेचनैश्व-उष्णजलाभिषेकैः · अवपहुँचे । ( उवागच्छित्ता नंदस्स सरीरं पासंति, तेसिं रोयायंकाण णियाण पुच्छंति णदस्त मणियारसे हिस्स बहूहिं उव्वलणेहिं य उव्वट्टणेहिं य सिणेहपाणेहि य वमणेहि य, विरेयणेहि य सेयणेहि य अवदसणेहि य अवण्हाणेहि य अणुवासणेहिय वत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य, पच्छणाहि य, सिरावेढेहि य तप्पणाहि य, पुढपागेहि य, छल्लीहि य बल्लीहि य मूलेहि य, कंदेहि य पत्तेहि य पुप्फेहि य, फलेहि य, बीएहि य, सिलियाहि य, गुलियाहि य, ओसहेहि य, भेसज्जेहि य, इच्छंति तेसिं सोलसण्हं रोगायकाणं एगमवि रोगायक उवसामित्तए नो चेव णं संचाएंति उवसामेत्तए ) वहां पहुँच कर उन्हों ने नंद सेठ के शरीर को देखा देख कर उन रोगातंकों के निदान को-मूल कारण को-पूछा । बाद में उस मणिकार श्रेष्ठी नंद का उन वैद्यो ने अनेकविध उबलनों से देहोपलेपन विशेष से, स्नेहपानों से-औषधियों में पकाये गये घृतादिके पिलाने से, वमन कराने से, सरीर वासंति तेसिं रोयायंकाण णियाणं पुच्छंति, णंदस्स मणियारसे द्विस्स बहूहिं उन्धलणेहि य, वमणेहि य, विरेयणेहि य, सेयणेहि य, अवदसणेहि य,अवण्हाणेहि य, अणवासणेहि य वत्थिकम्मेहि य निरूहेहि य,सिरावेहेहि य,तच्छणाहि य,पच्छणाहि य, सिरावेढेहि य, तप्पणाहि य, पुढपागेहि य, छल्लीहि य, वल्लीहि य, मूलेहि य,कदेहि य, पत्तेहि य,पुप्फेहि य, फलेहिय, बीएहि य, सिलिमाहि य, गुलियाहि य, ओसहेहि य, भेसज्जेहि य, इच्छति तेसिं सोलसह रोगाय काणं एगमवि रोगायक उबसा. मित्तए, नो चेव ण संचाएंति उवसामेत्तए ) त्या ४४२ तमा न श्रेष्ठिन શરીરને તપાસ્યું, તપાસીને તે રોગ અને આતંકના નિદાન (રેગનું મૂળ કારણ ) વિશે પૂછપરછ કરી. ત્યારબાદ વૈદ્યોએ મણિકાર શ્રેષ્ઠિની ઘણી જાતના ઉદ્બલનથી-શરીરના લેપ વિશેથી, ઉદ્વર્તનથી-મલાપકર્ષક દ્રવ્ય સંગ વિશેષને શરીર ઉપર ચોળવાથી, નેહપાનથી-ઔષધીઓમાં પરિપકવ થયેલા થી વગેરે તે પીવડાવવાથી, વમન (ઊલટી) કરાવવાથી વિરેચન કરાવવાથી, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy