SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् ७६१ दाहः, दाहज्वरः, (५) कुक्षिशूलः, (६) भगंदरः, (७) अर्शः गुदाकुररोगः, (८) अजीर्णः-आहारस्यापरिणतिः, (९) दृष्टिमूर्धशूलम् , दृष्टिशूलं-नेत्रशूलम् (१०) मूर्धशूलं-मस्तकशूलम् , (११) “ अरोअए " अरोचका भोजनादावरुचिः, (१२) अक्षिवेदना(१३)कर्णवेदना,(१४)कण्डूः खः, (१५) दकोदरं-जलोदरं (१६)कुष्ठ । ततः खलु स नन्दो मणिकारः षोडशभीरोगातङ्करभिभूतः सन् कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा, एवमवादीत्-हे देवानुप्रियः ! गच्छत खलु यूयं राजगृहे शङ्गारक यावद्-महापथपथेषु महता महता शब्देनोद्धोषयन्तः २ एवं-हे देवानुप्रिया ! एवं खलु नन्दस्य मणिकारश्रेष्ठिनः शरीरके षोडशरोगातङ्काः प्रादुर्भूताः, तद् यथा श्वासो यावत् कुष्ठः । तत्-तस्माद् यः खलु इच्छति हे देवाणुप्रियाः ! वैद्यो वा, वैद्यपुत्रो वा, ज्ञायको बा, ज्ञायकपुत्रो वा कुशलो वा, कुशपुत्रो वा, नन्दस्य मणिकारस्य तेषां च खलु षोडशानां रोगातङ्कानामेकमपि शूल, ६ भगंदर, ७ अर्श-बवासीर ८ अजीर्ण, ९ दृष्टिशूल, १० मस्तक शूल ११ अरोचक-भोजनादि में रुचि का अभाव, १२ अक्षिवेदना १३ कर्णवेदना १४ खाज १५ जलोदर १६ कुष्ठ (तएणं मणियारसेट्ठी णंदे सोलसहिं रोयायंकेहिं अभिभूए समाणे कोडंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं क्यासी गच्छह णं तुन्भे देवाणुप्पिया! रायगिहे सिंघाडग जाव पहेसु महया २ सद्देणं उग्घोसे माणा २ एवं वयह-एवं खलु देवाणुप्पिया ! णंदस्स मणियारसेहिस्स सरीरगंसि सोलसरोगायंका पाउन्भूया-तं जहा-सासे जाव कोढे " तं जो णं इच्छइ देवाणुप्पिया ! वेज्जो वा वेजपुत्तो वा जाणआ वा २ कुसलो वा २ नंदस्स मणियारस्स तेसिं च णं सोलमण्हं रोगायंकाणं एगम वि रोगायकं उवसामेत्तए ताप, (४) हा४-६४१२, (५) क्षिशूर, (६) १५४२, (७) २१-४२स, (८) भ -५ (6) दृष्टिशूला (१०) मरत:शूल (11) सराय न वगेरे त२३ मयुगमा , (१२) मशिवहना (13) ४ाना, (१४) पा-५२०४, (१५) ४२ (१६) अ ( तएणं मणियारसेट्ठी से, गंदे सोलसहिं रोयायंकेहि अभिभूए समाणे कोडुबियपुरिसे सदावेइ, सहावित्ता, एवं क्यासी, गच्छह तुभे देवाणुप्पिया ! रायगिहे, सिंघाडग जाव पहेसु महया २ सदेणं उग्बोसेमाणा २ एवं वयह एवं खलु देवाणुप्पिया ! णदस्स मणियारसेद्विरस सरीरगसि सोलस रोगयंका पाउठभूया-त जहा-सासे जाव कोढे त' जोण इच्छइ देवाणुप्पिया ! वेज्जोवा वेज्जपुत्तो वा जाणओवा २ कुसलोवा २ नंदस्ल मणियारस्स तेसिं च ण सोलसण्ह रोगाय काणं एगमविरोगायक उवसामेत्तए तस्स णं देवाणुप्पिया ! શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy