SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ७५४ __ज्ञाताधर्मकथाङ्गसूत्रे र्गतोऽपि यत्र बहुजनः ' जलरमणविविहमज्जणकयलिलयाघरयकुसुमसत्थरयअणेग सउणगणरुयरिभितसंकुलेसु' जलरमणविविधमज्जन कदलीलतागृहककुसुमशस्तरजोऽनेकशकुनगणरुतरिभितसंकुलेषु-तत्र जलरमणैः- जलक्रीडादिभिः, विविधमज्जनैः-बहुविधैः स्नानैः, कदलीनां लतानां च गृहकैः कुसुमशस्तरजोभिः-कुसुमानां पुष्पाणां, शस्तैः-सुगन्धयुक्तः, रजोभिः परागैश्च, अनेकशकुनगणरुतैःबहुविधपक्षिगणानां रुतैः-शब्दैश्व, रुतैः कीदृशैरित्याह-रिभितै स्वरयुक्तैः-मधुरैरित्यर्थः, संकुलेषु-युक्तषु वनपण्डेषु, सुखं सुखेनाभिरममाणः २ विहरति । सू०४॥ मूलम्-तएणं णंदाए पोक्खरिणीए बहुजणो पहायमाणो य पियमाणो य पाणियं च संवहमाणो य अन्नमन्नं एवं वयासी-धण्णे णं देवाणुप्पिया ! गंदे मणियारसेट्टी कयत्थे जाव जम्मजीवियफले जस्सणं इमेयारूवा गंदा पोक्खरणी चाउकोणा जाव पडिरूवा, जिस्सा णं पुरथिमिल्ले तं चेव सव्वं चउसु वि वणसंडेसु जाव रायगिहे विणिग्गओ जत्थ बहुजणो आसणेसु गओ वि जत्थ बहुज गो किं ते जलरमण विविहमजणकलिलया घरय कुसुम सत्थरय अणेगअभिरममाणो २ विहरइ ) और अधिक क्या कहें-राजगृह नगर से बाहिर निकले हुए प्रायः सभी जन विविध प्रकार की जल क्रीडाओं से नाना प्रकार के मजनो से, कदली और लताओं के घरों से, पुष्पो की सुगंधित रज से, और अनेक विधपक्षी गणों के मधुर शब्दों से युक्त इन वनपंडों में आनंद से इठलाते हुए विचरण किया करते थे। सूत्र ॥ ४ ॥ पूर्व पाताना qut lundl al. (रायगिहविणिग्गओ वि जत्थ बहुजणो किं ते जलरमणविविहमज्जणकयलिलया घरय कुसुम सत्थरयअणेगसउणगणरुयरिभिय सकुलेसु सुह सुहेणं अभिरममाणो२ विहरइ) मने भी पधारे शु. डी. રાજગૃહ નગરની બહાર આવનારા ઘણા માણસો ઘણી જાતની જળ-ક્રિીડાઓ અને ઘણી જાતના મજજને (સ્નાન) કરીને તેમજ કદલી અને લતાગૃહેથી, પુની સુગંધિત રજથી અને ઘણું પક્ષીઓના મધુર કલરવથી યુક્ત આ વનષોમાં આનંદથી મસ્ત થઈને લહેર કરતા હતા–વિચરણ કરતા હતા. સુ. “” શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy