SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६० ज्ञाताधर्मकथाङ्गसूत्रे लब्धबुद्धया, ' कम्पयाए ' कर्मजया लेखनादि कर्माभ्यासतः समुत्पन्नया बुद्धया, 'पारिणामियाए' पारिणामिक्या दीर्घकालेऽनुभवादुद्भतया वयः परिणामजन्ययाबुद्धया ' उववेया ' उपपेताः बुद्धिवतुष्टयेन युक्ताः, 'रज्जधुरं ' राज्यधुरं राज्य - taraर्धनकार्यभारं चिन्तयन्ति = चिन्तयन्तः सन्ति । - अथ स्थापत्यापुत्रोऽनगारो ग्रामाद् ग्रामान्तरं विहरन् शैलकपुरे शैलकपुरनगरे ' समोसढ़े ' समवसृतः, 'राया णिग्गओ' राजा - शैलकन्टपः ' णिग्गओ ' निर्गतः स्थापत्यापुत्रानगारस्यागमनं श्रुत्वा तं वन्दितुं निःसृतः । निर्गत्य स्था पत्यापुत्रानगारं वन्दित्वा यथोचितस्थान आसीनः स्थापत्यापुत्रमनगारं पर्युपासते । धर्मकथा चारित्रलक्षणधर्मकथा - स्थापत्यापुत्रानगारेण कथिता । अथ शैलको नाम राजा धर्मं श्रुत्वा वदति हे भदन्त ! यथा खलु देवानुमियाणामन्तिके बहवः उग्राः उग्रवंश्याः भोगा भोगवंशीया राजानो यावत् हिरण्यादिकं त्यक्त्वा यंति) ये समस्त मंत्री औत्पत्ति की वैनयिकी कार्मिकी और पारिणामि की इस प्रकार चार तरह की बुद्धि से राज्य के रक्षण का उस के संवर्धन का कार्य किया करते थे। ( थावच्चापुत्ते सेलगपुरे समोसढे ) विहार करते २ स्थापत्या पुत्र शैलक पुर नगर में आये । (राया णिग्गओ धम्मका) स्थापत्यापुत्र अनगार का आगमन सुनकर उनको वंदन करने के लिये शैलक राजा अपने नगरसे निकले । निकलकर वे स्थापत्या पुत्र अनगार के पास पहुँचे - वहां जाकर उन्होने उनके सविधि वन्दना की - नमस्कार किया। वंदना नमस्कार कर फिर वे यथोचित स्थान पर बैठ गये । स्थापत्यात्र अनगार ने श्रुतचारित्र लक्षणवाली धर्म कथा कही (धम्मं सोच्चा जहाणं देवाणुपियाणं अंते बहवे उग्गा भोगा जाव चत्ता हिरन्नं जाव पव्वत्ता, तहा अहं णो संचामि पञ्चइए ) धर्मका બધા મત્રીએ ઔપત્તિકી, વૈયિકી, કાલ્મિકી અને પરિણામિકી આ રીતે ચાર लतनी बुद्धिथी राज्य रक्षण ते संवर्धननु अभ उरता ता. थावच्चापुत्ते सेलगपुरे समोसढे ) विहार उरतां तां स्थापत्या पुत्र शैलगपुरमा खाव्या. ( रायाणिग्गओ धम्मका ) स्थापत्या पुत्र अनगारनं आगमन सोसणीने शैव राल પેાતાના નગરથી નીકળ્યા અને સ્થાપત્યાપુત્ર અનગારની પાસે પહેાંચ્યા. ત્યાં પહાંચીને તેમણે તેમને વિધિપૂર્ણાંક વંદન અને નમસ્કાર કર્યાં. વંદના અને નમસ્કાર કરીને તેએ ઉચિતસ્થાને બેસી ગયા. સ્થાપત્યાપુત્ર અનગારે થુત્રચારિત્ર सक्षवाजी धर्म थाना उपदेश माग्यो ( धम्म सोच्चा जहाणं देवाणुपिया णं अते बहवे उग्गा भोगा जाव चइता हिरन्न जाव पव्त्रइता, तहा अहं णो संचामि पव्वइप) धर्मस्था सांलजीने शैलऊ रामये स्थापत्या मनशारने શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy