________________
६६४
ज्ञाताधर्मकथासूत्रे
भवति, तथैव मुनिः कुगुरूसंसर्गात् अवसन्नपार्श्वस्थादि सङ्गात् वान्तसम्यक्त्वसम्बन्धात्, प्रमादस्थानसेवनात् चारित्रावरणकर्मोदयाच्च क्रमशः क्षान्त्यादिगुणहानिं प्राप्तः सन् नष्टो भवतीति भावः । अथ वृद्धिदृष्टान्तमाह
•
यथा वा शुक्लपक्षस्य प्रतिपच्चन्द्रोऽमावास्यायाश्चन्द्रं प्रणिधाय = अपेक्ष्यअमावास्या चन्द्रापेक्षयेत्यर्थः ' अहिए ' अधिको वर्णेन यावद् अधिको=वर्द्धमानो वस्या के दिन वर्णादि से लेकर परिमंडल तक के अपने समस्त गुणों से नष्ट हो जाता है । उसी तरह मुनि कुगुरुके संसर्ग से अथवा अवसन पार्श्वस्थादिकी संगति से सम्यक्त्व के छूट जाने के कारण और प्रमादस्थानों के सेवन करने के कारण उदित हुए चारित्र मोहनीय कर्म के प्रभाव से क्रमशः क्षान्त्यादिगुणों की हानि को प्राप्त करता हुआ नष्ट हो जाता है । अब सूत्रकार वृद्धि को स्पष्ट करने के लिये उसे दृष्टान्त से समझाते हैं - (जहावा सुक्कपक्खस्स पडिवयाचंदे अमावासाए चंद पणिहाय अहिए वण्णेणं जाव अहिए मंडलेगं तयानंतरं च ण बिइया चंदे पडिवयाचंं पणिहाय अहिययराए वण्णेणं जाव अहिययराए मंडलेणं एवं खलु एएणं कमेण पडिवुडेमाणे२ जाब पुण्णिमा चंदे चाउ इंसि चंदं पणिहाय पडिपुणे वण्णेणं जाब पडिपुणे मंडलेणं, एवामेव समाणाउसो | जाव पव्वइए समाणे अहिए खंतीए जाव बं मचेरवासेणं तयाणंतरं च णं अहियगयराए खतिए जाव बंभचेरवासेणं एवं खलु एएण कमेणं परिवड्डे माणे २. . बंभचेरवासेण ) जैसे शुक्ल पक्ष પોતાના બધા ગુણેથી રહિત બની જાય છે તેમજ મુનિ પણ કુગુરૂના સ'સથી અથવા અવસન્ન પાર્શ્વસ્થ વગેરેની સ ંગતિથી સમ્યક્ત્વ રહિત થઈને પ્રમાદ સ્થાનાના સેવનથી ઉડ્ડય પામેલા ચારિત્ર મેાહનીય કર્માંના પ્રભાવથી અનુક્રમે ક્ષાંતિ વગેરે ગુણાથી રહિત થઈને નાશ પામે છે. હવે સૂત્રકાર વૃદ્ધિને સ્પષ્ટ કરવાની ઈચ્છાથી દૃષ્ટાંત પૂર્વક સમજાવતાં કહે છે——
egm
(जाहावा सुक्क पक्खस्स पडिवयाचंदे अमावासाए चंदं पणिहाय अहिए वण्णेणं जाव अहिए मंडलेणं तयाणंतरं चणं बिइयाचंदे पडिवया चंद पणिहाय अहियय शर वण्णेणं जाव अहिययराए मडलेणं एवं खलु एएणं कमेणं पडिबुडे माणे २ जात्र पुष्णिमाचंदे चाउसिं चंदं पणिहाय पडिपुण्णेणं वण्णेणं जाव पडिपुण्णे मंडलेणं, एवामेव समणाउसो ! जाव पव्वतिए समाणे अहिए खंतीए जाव बंभचेरवासेणं तयाणंतरं च णं अहिययराए खेतोए जाव बंभचेरवासे णं एवं खलु एएणं कमेणं परिवडेमाणे २..... भवेरवासेणं )
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨