SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ ६६२ ज्ञाताधर्मकथाङ्गसूत्रे मण्डलेन । एवं खलु एतेन क्रमेण परिहीयमानः २ यावद् अमावास्याचन्द्रः 'चाउ. दसि' चातुर्दशं चतुर्दशीसम्बन्धिन चन्द्रंपाणिधाय अपेक्ष्य 'नटे' नष्टः-विलुप्तः वर्णेन यावत् नष्टो मण्डलेन=वृत्ताकाररूपेण । 'एवामेव '-एवमेव अनेनैव प्रकारेण हे श्रमणा आयुष्मन्तः ! योऽस्माकं निर्ग्रन्थो वा निर्ग्रन्थी वा यावत् प्रव्रजितः सन् हीनः 'खतीए' क्षान्त्या क्षमया, एवं होनः ' मुत्तीए' मुक्त्या निर्लोभतया 'मुत्तीए' मुक्त्या मनोयोगादीनां कुशलमवृत्तिलक्षणया, योगनिरोधलक्षणया वा, 'अज्जवेणं ' आजवेन=स्फटिकवद् बाह्याभ्यन्तरसरलभावरूपेण, 'मद्दवेणं ' मार्दवेन-निरभिमानतालक्षणेन, 'लाघ वेणं' लाघवेनद्रव्यभावलघुतासंपन्नेन-तत्र-द्रव्यतोऽल्पोपधिकत्वेन भावतो रागद्वेषरहितत्वेन, ' सच्चेणं ' सत्येन अमृषाभाषणरूपेण, 'तवेणं' तपसा-अशनादि मंडल तक और अधिकन्यून हो जाता है । इस तरह क्रमशः हीन ही होता हुआ अमावस्या का चन्द्रमा चतुर्दशी के चन्द्रमा की अपेक्षा बिलकुल वर्ण आदि से लगाकर अपने परिमंडल तक विलुप्त बन जाता है। (एवामेव समणाउसो। जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए समाणे हीणे खंतिए एवं मुत्तीए अज्जवेणं, मद्दवेणं, लाघवेण सच्चेण, तवेण, चियाए, अकिंचणयाए, बंभचेरवासेण) इसी तरह हे आयुष्मन्त श्रमणो ! जो हमारा निर्ग्रन्थ अथवा निर्ग्रन्थीजन यावत् प्रवजित होता हुआ यदि क्षमा से होन है, मुक्ति-निर्लोभता अथवा मनोयोगदिकों की कुशल प्रवृत्ति रूप अथवा योगनिरोध रूप गुप्ति से स्फटित की तरह बाह्य एवं आभ्यन्तर में सरल परिणाम रूप आर्जव से, निरभिमानता रूप मार्दव से, अल्प उपधि रूप द्रव्यलधुता से राग द्वेषरहित रूप भाव लधुता से, अमृषाभाषण रूप सत्य से, अनકરતાં ત્રીજને ચન્દ્ર વર્ણ પરિમંડળ બધી બાબતમાં વધારે ન્યૂન થઈ જાય છે. આ રીતે ધીમે ધીમે અનુક્રમે હીન થતાં અમાસને ચન્દ્ર ચૌદશના ચન્દ્ર કરતાં વર્ણ પરિમંડળ વગેરેની દષ્ટિએ તદ્દન વિલુપ્ત (અદશ્ય) થઈ જાય છે. (एबामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए समाणे होणे खतीए एवं मुवीए गुत्तीए अजवेणं, मदवेणं, लाघवेणं, सच्चेणं तवेणं, चियाए, अकिंचणयाए, बंभवेवासेणं) આ રીતે જ હે આયુષ્મત શ્રમણ ! જે અમારા નિગ્રંથ અથવા નિગ્રંથી જન યાવત્ પ્રવજીત થઈને જે ક્ષમારહિત છે, મુક્તિ-નિર્લોભતા અથવા મ ગ વગેરેની કુશળ પ્રવૃત્તિ રૂપ અથવા પેગ નિરોધ રૂપ ગુપ્તિથી, સ્ફટિકની જેમ ખાદ્ય તેમજ આત્યંતરમાં સરલ પરિણામ રૂપ આર્જવથી નિરભિમાનતા રૂપ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર: ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy