SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ० ९ माकन्दिदार कचरितनिरूपणम् ६५३ - तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः समवसृतः = चम्पायां समागतः । जिनपालितो धर्म श्रुत्वा प्रब्रजितः एकादशाङ्गवित्=आचाराङ्गादि शस्त्रा ज्ञाननिपुणो जातः । मासिक्या संलेखनया कालं कृत्वा सौधर्मे कल्पे= प्रथमदेवलोके 'दो सागरोवमे' द्विसागरोपमकः - द्विसागरोपमस्थितिकः देवो जातः । महाविदेहे सेत्स्यति - सिद्धो भविष्यति । एवमेव = अनेनैव प्रकारेण हे श्रमणा आयुमन्तः ! योऽस्माकं निर्ग्रन्थो वा यावत् प्रवजितः सन् मानुष्यकान् कामभोगान् परित्यक्तान् नो पुनरपि 'आसायइ ' आसादयति = प्राप्नोति नो सेवत इत्यर्थः, स स्खलु यावद् ' बीईवइस्सइ ' व्यतित्र जिष्यति व्यतिक्रमिष्यति संसारस्य पारं गमिष्यतीत्यर्थः ः यथा वा स जिन्पालितः । इत्थमत्र दृष्टान्तयोजना - को- - काम सुखों को भोगता हुआ अपने समय को व्यतीत करने लगा । ( तेण कालेणं तेणं समएणं समणे० समोसढे, धम्मं सोच्चा पव्वाइए, एक्कार संगवी मासिकयाएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहिइ - एवामेव समणाउसो ! जाव माणुस्सए कामभोए णो पुणरवि आसायइ, सेणं जाव वीइवइस्सइ, जहा वा से जिणपालिए । एवं खलु जंबू ! समणे णं भगवया महावीरेण नवमस्स नायज्झयणस्स अयम पण्णत्ते तिबेमि ) उसी काल और उसी समय में श्रमण भगवान महावीर चम्पा नगरी में आये। जिन पालित धर्म का उपदेश सुन कर दीक्षित हो गया । ग्यारह अंग का धीरे २ वह ज्ञाता भी बन गया। अन्त में एक मास की संलेखना की संलेखना से ६० साठ भक्तों का छेदन कर जब काल किया-ता प्रथम देवलोक में दो सागरोपम की स्थिति वाला देव में उत्पन्न हुआ । यह महा विदेह में सिद्धी गति को માં ભેાગવતે સુખેથી પેાતાનેા વખત પસાર કરવા લાગ્યા. ( तेणं कालेणं तेणं समएणं समणे समोसढे, धम्मं सोच्चा पच्चाइए एक्कारसंगवी मासिकयाएणं सोहम्मे कप्पे दो सागरोत्रमे महाविदेहे सिज्झिहिएवामेव समणाउसो ! जाव माणुस्सर कामभोए णो पुणरवि आसायइ, से णं जाव वीइवइस्सर, जहावा से जिणपालिए ! एवं खलु जंबू ! समणेणं भगवया महावीरेण नवमस्स नायज्झयणस्स अयमडे पण्णत्ते तिबेमि ) તે કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીર ચંપાનગરીમાં આવ્યા. જીનપાલિત તેમને ઉપદેશ સાંભળીને દીક્ષિત થઇ ગયા. ધીમે ધીમે તેણે અગિયારે અગાનું જ્ઞાન મેળવી લીધું. છેવટે એક માસની તેણે સલેખના કરી. સલેખનાથી ૬૦ સાઠે ભક્તોનું છેદન કરીને કાળ કર્યો ત્યારે પ્રથમ દેવલાકમાં એ સાગરાપમની સ્થિતિવાળા દેવ તરીકે તે ઉત્પન્ન થયા. ભવિષ્યમાં તે મહા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy