SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी0अ0 ९ माकन्दिदारकचरितनिरूपणम् ६५१ कुर्वन्ति, कृत्वा कालेन कतियय दिवसानन्तरेण विगतशोका: शोकरहिता जाताः। ततः खलु जिनपालितम् अन्यदा कदाचित् सुखासनवरगत-सुखोपविष्टम् अम्बापितरौ एवमवादिष्टाम्-कथं-केन प्रकारेण खलु हे पुत्र ! जिनरक्षितः कालगतः= मृतः , ततः खलु स जिनपालिताऽम्बापित्रोः- लवणसमुद्रोत्तारं च, कालिकवातसमुत्थानं, पोतवहनव्यापत्ति-नौकामङ्गं च, फलकखण्डासादनं-फलकरखण्डावलम्बन च, रत्नद्वीपोत्तारं च, रत्नद्वीपदेवताग्रहणं च, भोगविभूति-भोगसम्पत्तिं च, रत्नद्वीपदेवतायाः ‘आघायणं' आघातनंबधस्थानं च, शूलाचितपुरुषदर्शनं च, शैलकयक्षारोहणं च, रत्नद्वीपदेवतोपसर्ग च जिनरक्षितविपत्ति-जिनरक्षितमरणं लित, और उनके माता पिता ने मित्र ज्ञाति यावत् परिजनों के साथ समस्त अनेक लौकिक मृतक कृत्य किये । (करित्ता कालेणं विगय सोया जाया) बाद में जैसे २ समय व्यतीत होता गया वैसे २ ये सब शोक रहित बन गये और फिर बिलकुल शोक शुन्य भी हो गये । (तएणं जिन पालियं अन्नया कयाई सुहासणवरगयं अम्मा पियरो एवं वयासी कहण्णं पुत्ता जिणरक्खिए कालगए ) एक दिन की बात है कि जब जिनपालित आनन्द से बैठा हुआ था तब माता पिता ने उस से पूछा पुत्र ! जिनरक्षित किस प्रकार से काल कवलित हुआ ? (तएणं से जिनपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसमुत्थणं पोतवहणविवत्तिं च फलहखंडआसायणं च रयणदीवुत्तारं च रयणदीवदेवया गिण्हण च भोगविभूइं च रयण दीवदेवयाएआघा. यण च सूलाइय पुरिसदरिसण सेलगजक्ख आरुहण च रयण४. (करित्ता कालेणं विगय सोया-जाया ) त्या२मा रम भ समय ५सार તે ગમે તેમ તેમ તેઓ પિતાનું દુઃખ પણ ભૂલતા ગયા અને છેવટે જીનરક્ષિત વિશેનું દુઃખ તેઓના હૃદય પટલ ઉપરથી સાવ ભુલાઈ ગયું. (तएणं जिनपालियं अन्नया कयाई सुहासणवरगयं अम्मापियरो एवं चयासी कहण्णं पुत्ता निणरक्खिए कालगए) જ્યારે એક દિવસે જીનપાલિત આનંદપૂર્વક બેઠા હતા ત્યારે માતા પિતાએ તેને પૂછ્યું કે હે પુત્ર! જનરક્ષિત કઈ રીતે મરણ પામે છે? (तएणं से जिनपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियबायसमु. स्थणं पोतवहणविवत्तिं च फलहखंडं आसायणं च रयणदीवुत्तार च रयणदीव देवयागिहण च भोगविभूई च रयणदीवदेवयाए आधायण च मूलाइय पुरिसदरिसणं सेलगजक्खारुहगं च रयणदीवदेवया उवसग्गं च जिणरक्खिय શ્રી જ્ઞાતાધર્મ કથાગ સૂત્ર: ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy