SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ९ माकन्दिदारकचरितनिरूपणम् ६४९ मूलम्-तएणं से जिणपालिए चंपं अणुपविसइ, अणुपविसित्ता जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदेइ, तएणं जिणपालिए अम्मापियरो मित्तणाइं जाव परियणेणं सद्धिं रोयमाणा बहूई लोइयाइं मयकिच्चाई करेंति करित्ता कालेणं विगय. सोया जाया, तएणं जिणपालियं अन्नया कयाइं सुहासण. वरगतं अम्मापियरो एवं वयासी-कहण्णं पुत्ता ! जिणरक्खिए कालगए ?, तएणं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसमुत्थणं पोतवहणविवत्तिं च फलहखंडआसायणं च रयणदीवुत्तारं च रयणदीवदेवया गिण्हणं च भोगविभूई च रयणदीवदेवयाए आघायणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणं च रयणदीवदेवया उवसग्गं च जिणरक्खियविवत्तिं च लवणसमुद्दउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेइ, तएणं से जिणपालिए जाव अप्पसोगे जाव विपुलाई भोगभोगाई भुंजमाणे विहरइ । तेणं कालेणं तेणं समएणं समणे० समोसढे, धम्मं सोचा पव्वइए एक्कारसंगवी मासिकयाएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिन्झिहिइ । एवामेव समणाउसो! जाव माणुस्सए कामभोए णो पुणरवि आसायइ से णं जाव वीइवइस्सइ जहा वा से जिणपालिए । एवं खलु जंबू ! શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy