SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ० ९ माकन्दिदारकचरितनिरूपणम् ६३९ एवम् = अनेन पूर्वोक्तप्रकारेण ' सप्पणयसरलमहुराई' सपणयसरलमधुराणि - स्नेहसहित सुखार्थबोधकानि मधुराणि च पुनः पुनः ' कलुणाई' करुणानि = करुणरसजनकानि ' वयणाई ' वचनानि ' जंपमाणी' जल्पन्ती सा पापा ' मागओ ' मार्गतः मार्गे इत्यर्थः ' समण्णेइ ' समन्वेति पश्चागच्छति ' पावहियया पापहृदया = कुटिलान्तःकरणा का रत्नद्वीपदेवता ॥ ७ ॥ , ततः खलु स जिनरक्षितथलमनास्तं नैव भूषणरवेण कर्मसुखदेन मनोहरेण तथा तैश्चैव सप्रणयसरसमधुरभणितैः सञ्जाताद्विगुणरागः कामरागाकृष्टः सन् रत्नद्वीपस्या देवतायास्तस्याः सुन्दरस्तनजघनवदनकरचरणनयनलावण्यरूपयौवनत्रियं च दिव्याम्, तथा 'सरभसउबगूहियाई ' सरभसोयगृहितानि= ससम्भ्रमकृतालिङ्गनानि यानि च ' विब्बोयविलसियाणिय' विच्चोक विलसित नि=विब्बोका:= मुखकमल को देखलूंगी ( एवं सप्पणय सरलमहुराई पुणो २ कलुणाई वयणाई जंपमाणी सा पावमग्गओ समण्णेइ, पावहियया ८) इस प्रकार -कुटिलान्तकरणवाली वह रत्नद्वीपदेवता वार २ स्नेह सहित, सुखार्थ बोधक, मधुर एवं करुणारसजनक वचनों को बोलती हुई मार्ग में उसके पीछे २ चलने लगी । (तएणं से जिणरक्खिए चलमणे तेणेव भूम णरवेणं कण्णसुहमणोहरेण तेहि य सप्पणय सरलमहर भणिएहिं संजाय विणराए रयणदीवस्स देवयाए तीसे सुन्दरथणजहणवण कर चरणनयणलावन्नरूपजोन्वणसिरिं च दिव्वं सरभसउबगृहियाई विश्वो यविलसियाणि० य विहसिय सकडक्खदिट्ठि निस्ससिय मलिय उवललिय ठिग्रगमण पणयखिज्जिय पासाइयाणि य, सरमाणे रागमोहियमई अबसे कम्म गए अवयक्खति मग्गतो सविलियं ) इसके बाद कर्णेन्द्रिय को ( एवं सप्पणय सरलमहुराईं पुणो २ कलुणाई वयणाई उपमाणी सा पावमग्गओ समण्णे पावहियया ८ ) આ રીતે કુટિલ હૃદયવાળી તે રત્નદ્વીપ દેવતા વારવાર સ્નેહસહિત, સુખા બેાધક મધુર અને કરૂણા-સજનક વચના કહેતી માર્ગમાં તેને અનુસરતી ચાલવા લાગી. ( तरणं से जिणराक्खिए चलमणे तेणेव भूमणरवेणं कण्णसुहमणोहरेणं तेहि य सप्पणयसरलमहुर मणिएहिं संजायपिणराए रयणदीवस्स देवयाए तीसे सुंदरथणजहण वयणकर-चरण- नयण - लागन्नरूव जान्न णसिरि च दिव्वं सरभसउहियाई विश्वोय विलसियाणि० य विहसिय सकडक्ख दिट्ठि निस्ससिय मलय उबललिय ठियगमण पणयखिज्जिय पासाइयाणि य सरमाणे रागमोहिमई अवसे कमवसगए अवयवखति मग्गतो सविलियं ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy