SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ५ स्थापत्यापुत्रनिष्क्रमणम् पञ्चमुष्टिकं लोचं करोति कृत्वा च यावत् प्रबजितः सहस्रपुरुषे सह स्थापत्यापुत्रो ऽहंदरिष्टनेमेः समीपे चत्वारिमहाव्रतानि उच्चारितवान्। ततस्तदनन्तरं स स्थापत्या पुत्रः ' अणगारे' अनगारः द्रव्यतो भावतश्च मुनिर्जातः, स कीदृश इत्याह-'इरियासमिए' ईर्यासमितः ईर्यासमितिः यतनापूर्वकं गमनं, तया समन्वितः, यथा कथमप्यन्यजीवविराधना न स्यात्तथोपयोगपूर्वकगमनवानित्यर्थः, 'भासासमिए ' भाषासमितः भाषासमितियुक्तः यावत् विहरति-पावच्छन्देन 'एषणासमिए, आयाणभंडमत्तनिक्खेवणासमिए, उच्चारपासवणखेलजल्लसिंघाणपारिहा वणिया समिए " इत्यादि वाच्यम् । एषणासमितः एषणासमितियुक्तः निदोषभिक्षाग्रहणशीलः, आदानभाण्डामत्रनिक्षेपणासमितः= भाण्डामात्रायुपकरणानाम् आदाने ग्रहणे निक्षेपणायां स्थापने च या समितिस्त या युक्तः, उच्चारप्रस्रवण प्रबजित होकर उसने सहस्र पुरुषों के साथ अरिष्टनेमि प्रभुके समीप फिर पंचमहाव्रतोंका उच्चारण किया। इस तरह वे स्थापत्यापुत्र अब द्रव्य और भाव दोनों रूपसे अनगारावस्थापन्न बन गये। यही बात (तएणं से थाव. च्चा पुत्ते अणगारे जाए ) इन पदों द्वारा व्यक्त की गई है। ( ईरियासमिए, भासासमिए जाव विहरइ ) वे यतना पूर्वक चलने लगे ईसमिति से युक्त बन गये-जिस तरह किसी भी अन्य जीव की विराधना न हो इस तरह उपयोग पूर्वक चलने लगे भाषा समिति आदि समिति से युक्त हो गये । यहां यावत् शब्द से एसणासमिए, आयाणभंडमत्तनिक्खेवणासमिए, उच्चारपासवणखेल्लजल्लसिंधाणपरिट्ठावणीया समिए" इन अवशिष्ट समितियों आदि का ग्रहण हुआ है । निर्दोष भिक्षा लेना एषणा समिति है। भाण्डामत्रादि उपकरणों के आदान में ग्रहण में और निक्षेपण में उपयोग पूर्वक प्रवृति करना પ્રત્રજિત થઈને તેણે એક હજાર પુરુષની સાથે અરિષ્ટનેમિ પ્રભુની સામે પંચ મહાવ્રતોનું ઉચ્ચારણ કર્યું. આ રીતે તે સ્થાપત્યા પુત્ર દ્રવ્ય અને ભાવની सपेक्षा मनमा२ मवस्थापन 25 . २मा पात (तएण से थावच्चापुत्ते अणगारे जाए) ! यह 43 ५४८ ४२पामा भावी छे तमा । सागर थया ते नीयन सूत्रयी सतावे छ (ईरिया समिए, भासा समिए, जाव विहरइ) ઈસમિતિથી યુક્ત થઈ ગયા. એટલે કેઈપણ જીવને વિરાધના (કષ્ટ) થાય નહિ એવી રીતે જતનથી ચાલવા લાગ્યા. તે ભાષાસમિતિ વગેરે સમિતિથી યુકત થઈ ગયા. 'यावत् शपथी (एसणासमिए, आयाण भडामत्तनिक्खेववणासमिए, उच्चार पासवण खेल्लजल्लसिधाणपरिद्वावणीया समिए) मा समितिमा कोरेनुं अख થયું છે. નિર્દોષ ભિક્ષા સ્વીકારવી “એષણ-સમિતિ છે ભડામત્રાદિ ઉપકરણના આદાન એટલે ગ્રહણમાં અને નિક્ષેપણ મૂકવામાં ઉપયોગ પૂર્વક–પ્રવૃત્તિ થવી તે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy