SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५९८ ज्ञाताधर्मकथाङ्गसूत्रे विशेषः, ता एव तरङ्गाकारपरिणतत्वाद् धवला-शुभ्रा वेला यस्य स तथा । 'सीय. लसुरभि अनिलमगरचरियो' शीतलसुरभ्यनिलमकरचरितः - शीतलः सुरभिश्च योऽनिल वायुः स एव इतस्ततोन्नमणसादृश्यात् मकरचरितं मकरसञ्चारो यत्र स तथोक्तः । एवंविधो ग्रीष्मऋतुसागरस्तत्र सदैव विद्यत इति । तत्र खलु बढीषु वापीषु यावद् अभिरममाणौ विहरतम् क्रीडन्तौ तिष्ठतम् । लोके तु मार्गशीर्षादिक्रमेण द्वौ द्वौ मासौ हेमन्तशिशिर-वसन्तग्रीष्म-वर्षा-शरत्संज्ञकाः षड् ऋतवो गण्यन्ते । यदि खलु युवां देवानुपियौ ! तत्रापि पाश्चिमदिग्वनषण्डेऽपि उद्विग्नौ उत्प्लुतौ न्ति का लताये ही जिस की वेलाएँ हैं-तट हैं-शीतल सुरभि पवन ही जिसमें मगरों का संचार हैं। ऐसा ग्रीष्मऋतु रूप सागर उस वनखंड में सदा वर्तमान रहता है। (तत्थ णं बहुस्सु जाव विहरेज्जाह) वहींपर अनेक वापिकाएँ आदि भी हैं। सो उन में भी तुम दोनों आनन्द के साथ विचरण करते रहना। (जइणं तुम्भे देवा०-तत्थ विउचिग्गा, उस्सुया भवेज्जाह, तओ तुम्भे जेणेव पासायडिंसए तेणेव उवागच्छेज्जाह, मम पडिवाले माणा २ चिट्ठज्जाह, माणं तुब्भे दक्खिणिल्लं वनसंडं गच्छेज्जाह तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे, महाविसे, अइकाय महाकाए जहा तेय निसग्गे मसिमहि सामूसा कालए नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे, धरणियलवेणिभूए, उक्कडपुडकुडिल जडिलकक्खडवियडफणाडोवकरणदच्छे, लोगाहारधम्ममाणधमधतघोसे अणागलियचंडतिव्वरोसे समुहिं तुरियं चवलं घम પવન જ જેમાં મગનું સંચરણ છે. એ ગ્રીષ્મ ઋતુ રૂપ સાગર તે વનખંડમાં सही डाल२ २ छे. ( तत्थ गं बहुसु जाब विहरेज्जाह ) त्या घशी पाव વગેરે છે. તમે બંને તેમાં પણ સુખેથી વિહાર કરતા રહેજે. ( जइणं तुन्भे देवा० तत्थ वि उधिग्गा उस्सुया भवेज्जाह तो तुम्भे जेणेव पासाय बडिसए तेणेव उवागच्छेज्जाह, ममं पडिवाले माणा २ चिट्ठज्जाह माणं तुम्भे दक्खिणिल्लं वनसंड गच्छेज्जाह तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकायमहाकाए जहा तेय निसग्गे मसि महिसामूसाकालए नयणविसरोसपुणे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंत जी हे, धरणियलवेणि भूए उक्कड पुडकुडिल जडिलककखड वियडफ णाडोव करण दच्छे लोगाहार धममाणधम्मधतघोसे अनागलियचंडतिमरोसे समुहिं तुरियं चवलं धमधमंत दिछीविसे सप्पे य परिवसइ) હે દેવાનુપ્રિયે ત્યાં પણ તમને જે ગમે નહિ તમે આજ ઉત્તમ મહેલમાં શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy