SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ९ माकन्दिदारकचरितनिरूपणम् ५७९ करोति । सा कीदृशी ? इत्याह-पावा' इत्यादि-पावा' पापा-पापकर्मकी स चण्डा=अत्यन्तकोपशीला, रौद्रा-हिंसादिक्रूरकर्मकारिणी, साहसिका अविचार्य कारिणी । तस्य खलु प्रासादावतंसकस्य चतुर्दिक्षु चत्वारो वनषण्डा आसन् , ते कीदृशाः ? इत्याह-'किण्हा' इत्यादि-कृष्णा: नूतनमेयवर्णाः, कृष्णाचभासा:= अतिहरितत्वेनावभासमानकृष्णकान्तयः, इत्यादि । ततः खलु तौ माकन्दिकदारको तेन फलकदण्डेन ' उव्वुज्झमाणा २ ' उदुह्यमानौ २ उपरिजले वहन्तौ २ तरन्तौ२, रत्नद्वीपान्ते खलुरत्नद्वीपसमीपे ' संबुढा' संव्यूढौ-समागतौ चाप्यास्ताम् । ततः खलु तत्र तौ माकन्दिकदारको 'थाहं ' स्ताघ-समुद्रतलं लभेते-पादाभ्यां स्पृष्टवन्तौ लब्ध्वा मुहूर्तान्तरम् अन्तर्मुहूर्त्तम् आश्वस्त विश्रामं कुरुतः, आश्वस्य पासायव.सए रयणद्दीवे देवया नाम देवया परिवसति, पावा, चंडा रुद्दा, साहसिया तस्स णं पासायडिंसयस्स चउदिसिं चत्तारिवणसंडा किण्हा, किण्हाभासा, तएणं ते मागंदियदारगा तेणं फलयाखंडेणं उव्यु ज्झमाणा २ रयणदीवंतेणं सबूढा याचि होत्था ) उस श्रेष्ठ प्रासाद में रत्न द्वीप देवता नाम की एक देवी कि जिस का प्रसिद्धनाम 'रत्नदेवी' "ऐसा था" रहती थी। यह अत्यंत पापकर्म करती थी, सदा गुस्से में भरी रहती थी, हिंसादिक्रूरकर्म करने में बड़ी निपुणमति थी-जो मन में आता वही कर डालती थी। उस श्रेष्ठ प्रासाद की चारों दिशाओं में चार वनखण्ड थे। वे नवीन मेंघ के वर्ण समान काले थे और सदा हरे भरे रहने के कारण इनकी कांति भी काली ही निकलती थी। ये दोनों माकंदी दारक उस फलक खंड की सहायता से जल पर-तैरते हुए-उस रत्नद्वीप के (तत्थणं पासायवडेंसए रयणदीवे देवया नाम देवया परिवसति, पावा चंडा रुद्दा साहसिया तस्सणं पासायवडिंसयस्स चउदिसिं चत्तारि वणसंडा, किण्हा किण्हाभासा, तएणं ते मागंदियदारगा तेणं फलयखंडेणं उन्धुज्झमाणा २ रयणदीवं तेणं संबूढा यावि होत्था) તે શ્રેષ્ઠ મહેલમાં રત્નદીપ દેવતા નામની એક દેવી-કે જે “રયણ દેવી” નામે પ્રસિદ્ધિ પામેલી હતી–રહેતી હતી. હંમેશા તે ગુસ્સામાં જ રહેતી હતી. તે હિંસા વગેરે કૂર કર્મો કરવામાં ખૂબ જ ચતુર હતી. તે ઈચ્છા મુજબ આચરણ કરતી હતી. તે ઉત્તમ મહેલની ચારે દિશાઓ તરફ ચાર વનખડે હતા. તેઓ નવા વાદળના રંગના જેવા શ્યામ હતા અને હમેશાં લીલા છમ રહેવા બદલ તેમની કાંતિ પણ શ્યામ રંગની જ હતી. બંને માર્કદી દારક લાકડા ઉપર તરતા તરતા રત્ન દ્વીપની પાસે આવી પહોંચ્યા હતા. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy