SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्रे तशब्दः असमये निष्ठुरगर्जनम् ३, ‘कालियावाए ' कालिकावातः असमयेमहापातश्च ४, तत्र समुत्थितः । ततः खलु सा 'णावा' नौका-यस्यां माकन्दिकदारकौ स्थितो, तेन कालिकावातेन 'आहुणिज्जमाणी २' आधूयमाना २ पुनः पुनः कम्पमाना ' संचालिज्जमाणी २' सञ्चाल्यमाना २=स्थानातू-स्थानान्तरनयनेन मुहुर्मुहुः प्रचाल्पमाना, 'संखोभिज्जमाणी' सङ्क्षोभ्यामाना-अधोनिपत्यपुनरूध्वंमुत्पतनेन पुनः पुनः क्षोभं प्राप्यमाणा 'सलिलतिक्खवेगेहिं ' सलिलतीक्ष्णवेगैः-जलतीवतरङ्गवेगैः 'आयहिज्जमाणी २ आवय॑माना २ इतस्ततो वारं. वारं चक्राकारेण भ्राम्यमाणा — कोहिमे' कुट्टिमे पाषाणबद्धमूमौ 'करयलाहए' करतलाहतः हस्ततलास्फालितः ' तेंदूसए विव' कन्दुकइव ' तत्थेव २' तत्रैवतत्रैव-ओवयमाणीए ' अवपतन्ती = अधः पतन्ती ' उप्पयमाणीय' उत्पतन्ती ही घनघोर गर्जना होने लगी। विना कालके ही भयंकर आँधी आ गइ । (तएणं साणावा तेणंकालियावाएणं आहुणिज्जमाणी २ सचालिज्जामाणी संचालिज्जमाणी संखोभिज्जमाणी २ सलिलतिक्खवेगेहिं आयट्टिज्जमाणी २ कोटिमंसि करयलाहए विव ते दूसए तत्थेवर आवयमाणीय उप्पयमागीय ) इस कारण वह नौका उस अकालिक भयंकर आंधी से बार बार कंपित हो उठी बार २ एक स्थान से दूसरे स्थान पर डगमगाती हुई आने जाने लगी। बार बार कभी वह नीचे आती तो कभी ऊपर उठती। जल के तीक्ष्णवेग से वह कभी २ बार २ चक्राकार से इधर उधर घूमने लग जाती । जिस प्रकार पाषाणवद्ध भूमि ऊपर गेंद हाथसे आहत होकर नीचे ऊँचे चार २ उछलती है उसी तरह वह नौका भी कभी (तएणं सा णावा तेणं कालियावाएणं आहूणिज्जामाणी २ संचालिज्जमाणी संचालिज्जमाणी संखोमिज्जमाणी २ सलिलतिक्खवेगेहिं आयट्टिज्जमागी कोटिमंसि करयलाहएविव तेंदूसए तत्थेव २ ओवयमाणीय उप्पयमाणोय ) અસમયના વાવાઝોડાથી વહાણ સતત ડગમગવા લાગ્યું, વારંવાર એક જગ્યાએથી ખસીને બીજા સ્થાને ડગમગતું જવા લાગ્યું, સતત રૂપમાં કઈ વખત તે નીચે તે કઈ વખત ઉપર આ રીતે નીચે ઉપર થવા માંડયું. પાણીના તીવ્ર વેગથી કયારેક તે નાવ વારંવાર પૈડાની જેમ આમતેમ ફરવા માંડી. જેમ પથ્થરવાળી નકર જમીન ઉપર દડે હાથ વડે ફેંકાય અને તે વારંવાર નીચે ઉપર થાય તેમજ નાવ પણ નીચે ઉપર ઉછળવા માંડી. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy