SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ _ज्ञाताधर्मकथाङ्गसूत्रे चेत्तसुद्धस्स चउत्थीए भरणीए णक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अजियासएहिं अभितरियाए परिसाए, पंचहि अणगार सएहिं बाहिरियाए परिसाए, मासिएणं भत्तेणं अपाणएणं वग्धारियपाणी खीणे वणिजे आउए नामे गोए सिद्धे। एवं परिनिव्वाणमहिमा भाणियव्वा जहा जंबुद्दीवे पण्णत्तीए नंदीसरे अट्ठाहिया महिमा जाव पडिगया। एवं खलु जंबू ! समणेणं भगवया महावीरेणं अहमस्स नामज्ञयणस्त अयमहे पण्णत्ते तिबेमि ॥ सू० ४०॥ ___टीका-' तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये सर्वदेवनां= शक्रस्य देवेन्द्रस्य तथाऽन्येषां सर्वेषामिन्द्राणां च, आसनानि चलन्ति स्म । तदाऽवधिं प्रयुज्य मल्ल्या अर्हतः केवलोत्पतिं ज्ञात्वा यौव मल्ली अहन तत्रैव ' समो. तेणं कालेण तेन समएणं' इत्यादि । टीकार्थ-(तेणं कालेणं तेणं समएणं ) उस काल और उस समय में ( सव्वदेवाणं आसणाई चलंति, समोसदा केबल महिमं करेंति) करित्ता जेणेव नंदीसरे० अट्टाहिय महामहिमं करेंति, करित्ता जामेव दिसंपाउ० परिसा णिग्गया कुंभएवि निग्गच्छइ ) समस्त देवों के शक देवेन्द्र के तथा अन्य समस्त इन्द्रों के आसन कंपायमान हुए । आसनोंके कंपित होने का क्या कारण है इस प्रकार जब जानने को उन्हों ने इच्छा की तो उसी समय उन्हों ने अपने ३ अवधिज्ञान से देखा ' तेणं कालेणं तेणं समएणं' इत्यादि । टी -तेणं कालेणं तेणं समएणं ते जे मने त समये ( सम्बदेवाणं आसणाई चलंति, समोसढा केवलमहिमं करेंति करित्ता जेणेव नंदी सरे० अट्ठाहिय महामहिमं करेंति, करित्ता जामेव दिसं पाउ०परिसाणिग्गया कुंभए वि निग्गच्छइ) બધા દેવતાઓના, શક દેવેન્દ્રના તેમજ બીજા બધા ઈન્દ્રોના આસને ડેલવા માંડયાં. તેમનાં આસને શા કારણથી ડગમગવા માંડયા છે? આ જાતની જ્યારે તેમના મનમાં જિજ્ઞાસા ઉત્પન્ન થઈ ત્યારે તરત જ તેમણે પિતાપિતાનું શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy