SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ नति ५१८ ज्ञाताधर्मकथाङ्गसूत्रे स्वकेषु मासादावतंस केषु प्रत्येकर चतुर्थिः सामानिकसहः, तिमृभिः परिषद्भिः सप्तभिरनीकैः हस्त्यश्वरथपदातिमहिपगन्धर्वनाटयरूपैः सप्तकटकैः सप्तभिरनीकाधिपतिभिः, षोडशभिरात्मरक्षकदेवसहः, अन्यैश्च बहुभिर्लोकान्तिकै वैः सार्धं संपरिसृताः, 'महया' महता 'अहयनदृगीयवाइय रवेणं ' अहत नृत्यगीतवादित्रस्वेण=अहता अप्रतिहतः, नृत्यगीतवादित्राणां यो रवः = मधुरध्वनिस्तेन भोग. भोगान्-दिव्यमुखभोगान् भुञ्जाना विहरन्ति-आसते । तद्यथा-तेषां नामान्याह "सारस्सयमाइच्चा, चह्नि वरुणा य गद्दतोया य। तुसिया अव्वाबाहा, अग्गिच्चा चेवरिट्टा य ॥१॥” इति ॥ (१) सारस्वताः, (२) आदित्याः, (३) वह्नयः, (४) वरुणाच, (५) गर्ततो. (सएहिं २ विमाणेहिं, सरहिं २ पासायडिसएहिं पत्तेयं २ चाहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणिया हिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं बहूहिं लोगंतएहिं देवेंहिं सहिं संपरिवुडा) अपने २ विमानों में रहे हुए अपने २ श्रेष्ठ प्रासादों में अलग २ चार २ हजार सामानिक देवों के साथ, तीन २ परिषदाओं के साथ, सात २ अनीकों के साथ, सात २ अनीकाधिपतियों के साथ सोलह २ आत्म रक्षक देवों के साथ तथा और भी अन्य लोकान्तिक देवों के साथ रहते हैं ( महया हयनदृगीयवाइय जाव रवेणं दिव्वाइं भोगभोगाइं भुंजमाणा विहरंति ) एवं जो नृत्य गीत, तथा बाजों की अप्रितिहत ध्वनि पूर्वक दिव्य भोगों भोगा करते हैं। (तं जहा ) इन लौकान्तिक देवों के आठ भेद होते हैं वे आठ भेद ये हैं१ सारस्वत २ आदित्य, ३ बह्नि, ४ वरुण-५ गतंतोय, ६ तुषित, __ (सएहिं, २ विमाणेहिं २ पासायवडिसएहिं पत्तेयं २ चउहिं समाणिय साहस्सीहिं तिहिं परिसाहिं सत्तहिं अणि एहि सत्तहि अणियाहिवई हिं आयरक्खदेव साहस्सीहि अन्नेहिं बहूहि लोगंतएहि देवे हि सहिं सं परिवुडा) પિતપોતાના વિમાનમાંના ઉત્તમ પ્રાસાદોમાં જુદાજુદા ચાર હજાર સામાનિક દેવની સાથે, ત્રણ ત્રણ પરિષદાઓની સાથે, સાત સાત અનકેની સાથે, સાત સાત અનીકાધિપતીઓની સાથે, સેળ સેળ આત્મરક્ષક દેવેની સાથે તેમજ બીજા પણ લૌકાંતિક દેવની સાથે રહે છે (महया हयनदृगीय वाइय जाव रवेण दिवाई भोगभोगाई भुजमाणा विहरांति) અને જેઓ નૃત્ય, ગીત તેમજ વાજાંઓની અપ્રહિત ધ્વનિપૂર્વક દિવ્ય लगानी उपसा ४२ता २७ छ. (तं जहा) Laliतिहवाना 18 ભેદ હોય છે તે આ પ્રમાણે છે-૧ સારસ્વત, ૨ આદિત્ય, ૩ વહિં, ૪ વરૂણ, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy