SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५१६ ज्ञाताधर्मकथासूत्रे भुंजमाणा विहरंति, तं जहा-'सारस्सयमाइच्चा वह्नि-वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठाय ॥ १ ॥” तएणं तेसि लोयंतियाणं देवाणं पत्तेयं२ आसणाई चलंति तहेव जाव अरहंताणं निक्खममाणाणं संबोहणं करेत्त एत्ति तं गच्छामो णं अम्हेवि मल्लिस्स अरहओ संबोहणं करेमि त्तिकट्ठ एवं संपेहेंति, संपेहित्ता उत्तरपुरस्थिमं दिसीभायं अवकमंति, अवक्कमित्ता वेउब्वियसमुग्घाएणं संमोहणंति, समोहणित्ता संखिज्जाइं जोयणाई एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छंति उवागच्छित्ता अंतलिक्खपडिवन्ना सखिखिणियाइं जाव वत्थाई पवरपरिहिया करयल० ताहिं इट्ठाहिं जाव वग्गूहिं एवं वयासी-बुज्झाहिं भयवं! लोगनाहा! पवत्तेहिं धम्मतित्थं जीवाणं हियसुहनिस्सेयसकरं भविस्सइ त्तिकटु दोच्चपि तच्चपि एवं वयंति, वयित्ता मल्लि अरहं वंदति नमसंति, वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया । तएणं मल्ली अरहा तेहि लोगतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवा० करयल० इच्छामि णं अम्मयाओ! तुब्भेहिं अब्भणुग्णाए समाणे मुंडे भवित्ता जाव पवइत्तए, अहासुहं देवा० ! मा पडिबंधं करेहि, तएणं कुभए कोडुंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी-खिप्पामेव अट्रसहस्सं सोवणियाणं जाव भोमे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy