SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी0अ0 ८ षडराजजातिस्मरणादिनिरूपणम् ४९१ पूर्वजन्मवृत्तान्त स्मारयन्ती मल्ली यदवोचत् तद् गाथया प्राह-किं थ तयं इत्यादि। भो राजानः किं तद् विस्मृतं युष्माभिः तदा तस्मिन् काले पूर्वभवे जयन्तप्रवरेजयन्तनाम केऽनुत्तरविमाने 'देवाः' देवाभूत्वा 'वुत्था' यूयन् उपितः = निवास कृतवन्तः, 'थ' इति वाक्यालङ्कारे ' समयनिबद्धां-वयं परस्परेण प्रतिबोधनीया' इत्येवं संकेतेन निबद्धां = परिगृहीतां, तां देवसम्बन्धिनी जाति जन्म ‘संभरह ' संस्मरतेति ॥ सू० ३४॥ मूलम्-तएणं तेसिं जियसत्तपामोक्खाणं छण्हं रायाणं म. ल्लीए विदेहरायवरकन्नाए अंतिए एयमहसोच्चा णिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं० कम्माणं खओवसमेणं ईहावोहमग्गणगवेसणं करेमाणाणं सणिज्जाइस्सरणे समुप्पन्ने. एयमé सम्मं अभिसमागच्छंति, तएणं मल्ली अरहा जियसत्तूपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गम्भघराणं दाराई विहाडावेइ, तएणं ते जियसत्तपामोक्खा जेणेव मल्ली अरहा तेणेव ___इसी पूर्वोक्त-पूर्व जन्मके वृत्तान्त को उन छह जितशतृ प्रमुख राजाओं को याद करातो हुई मल्ली कुमारीने जो कुछ कहा वही गाथा द्वारा सूत्र. कार प्रदर्शित करते हैं-वह गाथा " किं थ तयं पम्हुई ' इत्यादि यह है । इसका तात्पर्य यह है-हे राजाओं! क्या आपलोग वह पूर्वभव भूल गये कि जिसमें हम सबलोग जयन्त नामके अनुत्तर विमान में देव होकर रहे हैं । सो " हम परस्पर में एक दूसरे को प्रतिबोधित करेंगे" ऐसी प्रतिज्ञासे प्रतिबद्ध उस देव भवसम्बन्धी जन्मको अब याद करो।सू०३५॥ આ પૂર્વજન્મની વિગત છએ જીતશત્રુ પ્રમુખ રાજાઓને બતાવતી મલ્લીકુમારીએ જે કંઈ કહ્યું છે તે અહીં સૂત્રકાર ગાથા દ્વારા સ્પષ્ટ કરે છે(किंथ तयं पम्हुई) इत्यादि એને અર્થ આ પ્રમાણે થાય છે કે, હે રાજાએ શું તમે લેકે પૂર્વ ભવને ભૂલી ગયા છે કે જ્યારે અમે બધા જ્યન્ત નામના અનુત્તર વિમાનમાં દેવ થઈને રહ્યા હતા. તે “અમે એક બીજાને પ્રતિબંધિત કરીશું.” આ પ્રમાણે પ્રતિજ્ઞાબદ્ધ થઈને મેળવવા તે દેવભવના જન્મને તમે યાદ કરે. # “” શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy