SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ अदीनशत्रुनृपवर्णनम् ४१७ बिता, यस्य, खलु द्विपदस्य-मनुष्यादेर्वा चतुष्पदस्य गवादेर्वा, अपदस्य-वरण रहितस्य सपदीक्षादेर्वा, एकदेशमपि एकाङ्गमपि पश्यति तस्य खलु देशानुसारेण चक्षुर्गोचरीकृतैकदेशानुसारेण 'तयाणुरूवं' तदनुरूपं दृष्ट द्विपदादियोग्यं, रूपं चित्रं 'निव्वत्तेई' निवर्तयति-रचयति । ततस्तदनन्तरं खलु स चित्रकरदारको मल्ल्या := मल्लीकुमारिकायाः, ' जवणियंतरियाए' यवनिकान्तरितायाः यवनिकया - परदाख्येन आवरणपटेन, अन्तरितायाः-व्यवहितायाः परदाभ्यन्तरस्थिताया इत्यर्थः । जालान्तरेण-गवाक्षरन्ध्रेण पदाङ्गुष्ठं पश्यति-दृष्टवान् । ततः खलु तस्य चित्रकारस्य= चित्रकारदारकस्य, अयमेतद्पः अयं वक्ष्यमाणस्वरूपः,याव-विचारः समुदपद्यतश्रेयः श्रेयस्करम् अभ्युदयजनकं, खलु मम मल्ल्या अपि पादाङ्गुष्ठानुसारेण सदृशकं= मल्लीसमानं यावद्-गुणोपपेतं-मल्ल्या अङ्गेषु यत्र ये सौन्दर्यादिगुणाः तैः समन्वितं, उपार्जित किया था-प्राप्त किया-था-उस में यह विशेष चतुर था, इस का इसे अच्छा अभ्यास था। ___ यह जिस मनुष्यके, चतुष्पद गवादिके, अपद सर्पादि अथवा वृक्षादि के जिस किसी एक एक भाग को देख लेता तो उसी के अनुसार यह उस का पूर्ण चित्र अंकित कर देता था। (तएणं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुहें पासइ, तएणं तस्स चित्तगरस्स इमेयारूवे जाव सेयं खलु मम मल्लीए वि पायंगुहाणुसारेण सरिसगं जाव गुणोववेयं रूवं निव्यत्तित्तए एवं संपेहेइ ) एक दिन इस चित्रकार ने परदा के भीतर बैठी हुई मल्लि कुमारी के पैर का अंगूठा गवाक्ष छिद्र से देख लिया था सो उम के मन में ऐसा विचार आया कि मेरे लिये यह श्रेयस्कर है कि मैं मल्ली कुमारीका भी पादाङगुष्ठानुसार यावत् गुणोपपेत उसी के जैसा चित्र बनाऊँ । પહેલેથી જ મેળવેલી હતી. ચિત્રકળામાં તે ખૂબ જ પ્રવીણ તેમજ તેને તે સારો અભ્યાસી હતે. તે ચિત્રકાર માણસના, ગાય વગેરે ચેપગાઓના, સાપ વગેરે અપના અથવા તે વૃક્ષ વગેરેને કોઈપણ એક ભાગ જોઈ લેતે અને ત્યારબાદ તે પ્રમાણેનાં જ આબેહૂબ તેમનાં ચિત્ર દોરતો હતે. (तएणं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुठं पासइ तएणं तस्स चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीए वि पायंगुट्ठाणुसारेण सरिसगं जाव गुणोववेयं रूवं निव्वत्तित्तए एवं संपेहेइ ) એક દિવસ તે ચિત્રકારે પડદાની પાછળ બેઠેલી મલ્લીકુમારીના પગને અંગૂઠે ગવાક્ષના કાણામાંથી જોઈ લીધે ત્યારે તેના મનમાં એમ થયું કે હું મલ્લીકુમારીના પગના અંગૂઠાને જેવું જ સુંદર ચિત્ર તૈયાર કરૂં. શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy