SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ अदीनशत्रुनृपवर्णनम् ४१५ एतैरेवादिभिः कलितैयुक्तैः, रूपैः-चित्रविशेषैः चित्रयत-चित्रितं कुरूत, चित्रयित्वा यावत् प्रत्यर्पयत-ममाज्ञा संपादितेति मां कथयतेत्यर्थः । ततस्तदनन्तरं खलु सा चित्रकारश्रेणिः तथेति=' तथाऽस्तु ' इत्युक्त्वा प्रतिशृणोति-स्त्रीकुरुते स्म । प्रतिश्रुत्य यत्रैव स्वकानि गृहाणि, तत्रैवोपागच्छति उपागत्य ' तूलियाओ बन्नए य' तूलिका वर्णकांश्च तूलिकाः केशमप्यश्चित्रलेखनर्चिकाः, वर्णकान्= पञ्चवर्णकद्रव्याणि, च गृह्णाति, गृहीखा यत्रैव चित्रसभा तत्रैवानुप्रविशति, अनुपविश्य भूमिभागं चित्रविरचनस्थानं ' विरंचइ' वेवेक्ति अत्रोत्थं चित्रणीयमिति कृत्वा रेखादिभिभित्त्यादौ विभागं करोति, 'विरंचित्ता' विविच्य भूमि सज्जयति से जो भाव उत्पन्न होता है वह विलास एवं भ्र से जो उत्पन्न होता है वह विभ्रम है । जब इस प्रकार के चित्रों से वह चित्रगृह चित्रित हो जावे-तब हमें इस की खबर दो- (तएणं सा चित्तगरसेणी तहत्ति पडिसुणेइ, पडिसुणित्ता जेणेव सयाई गिहाई तेणेव उवागच्छइ उवा. गच्छित्ता तूलियाओ वनएय गिण्हइ, गिण्हित्ता जेणेव चित्तसभा तेणेव अणुपविसइ ) इस के बाद उस चित्रकार श्रेणि ने " तथास्तु" इस प्रकार कहकर मल्लदत्त कुमार की आज्ञा को स्वीकार कर लियाऔर स्वीकार करके फिर वे सब के सब अपने २ घर आ गये-वहां आकर उन्हों ने अपनी २ तूलिकाओं को और वर्णकों-पंचवर्ण वाले द्रव्यों को लिया-लेकर जहां-वह चित्रगृह था उस ओर चल दिये। वहां आकर वे उस के अन्दर गये ( अणुपविसित्ता भूमिभागे विरंचेइ विरंचित्ता भूमि सज्जेइ, सिज्जित्ता चित्तसभ हाव भाव जाव चित्ते ભાવ છે, નેત્રથી જે ભાવ ઉત્પન્ન હોય છે તે વિલાસ અને ભવાંથી જે ઉત્પન્ન હોય છે તે વિભ્રમ છે. જ્યારે આ પ્રમાણે તે ચિત્રગૃહ ચિત્રિત થઈ જાય ત્યારે અમને તમે સૂચિત કરજો (तएणं सा चित्तगरसेणी तहत्ति पडिमुणेइ पडिसुणित्ता जेणेव सयाई गिहाई तेणेव उवागच्छइ उवागच्छित्ता तूलियाओ वन्नएयगिण्हइ, गिण्हित्ता जेणेव चित्तसभा तेणेव अणुपविसइ) ત્યાર પછી તે ચિત્રકારોએ “તથાસ્તુ' (સારૂ) આ પ્રમાણે કહીને મલદત્ત કુમારની આજ્ઞાને સ્વીકારી લીધી અને ત્યારપછી તેઓ બધા પિતપોતાને ઘેર આવી ગયા. ત્યાં આવીને તેઓએ પોતપોતાની પીંછીઓ અને વર્ણ કે એટલે કે પાંચ રંગવાળા દ્રવ્યોને સાથે લીધા અને લઈને જે તરફ ચિત્રગ્રહ હતું તે તરફ રવાના થયા. ત્યાં પહોંચીને તેઓ તેમાં પ્રવિષ્ટ થયા अणुणविसित्ता भूमिभागे विरंचेइ विरंचित्ता भूमिं सज्जेइ, सज्जित्ता चित्त શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy