SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणा टी0अ0 ८ अङ्गराजचरित निरूपणम् ३८३ 'मल्लोए ' मल्ल्याः मल्लीनाम्न्या विदेहराजवरकन्यायाः स्वकन्यकायास्तद् दिव्यं कुण्डलयुगलं पिनद्धयति, पिनद्धय-परिधाप्य प्रतिविसर्जयति । हे स्वामिन् ! तदेषा खलु अस्माभिः कुम्मकस्य राज्ञो भवने, मल्ली विदेहराजवरकन्या-विदेह राजस्य कुम्भकस्य वरा सर्वगुणयुक्तत्त्वात् श्रेष्ठा कन्या, आश्चर्य दृष्टम् अवलोकितम् । तत् नो खलु अन्या काऽपि तादृशी देवकन्या वा यावत्-अत्र यावच्छब्देनेदं द्रष्ट व्यम्-'असुरकन्ना वा-नागकन्ना वा जक्रवकन्ना वा गंधधकन्ना वा राजकन्ना वा' इति । असुरकन्या वा नागकन्या वा यक्षकन्या वा गन्धर्वकन्या वा राजकन्या वा, इति संस्कृतम् , यादृशी खलु मल्ली विदेहराजवरकन्या, यादृशी मिथिलाधी. (तएणं से कुंभए मल्लीए विदेहरायघरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्धेइ ) भेंट को स्वीकार करके उसी समय उन कुंभक राजा ने अपनी विदेह राजवर कन्या मल्ली कुमारी को बुलाया और बुलाकर वे दो कुंडल उसे पहिना दिये । (पिणद्धित्ता पडिविसज्जेइ ) और पहिना कर फिर उसे कन्यान्तः पुर में प्रति विसर्जित कर दिया। (तं एसणं सामी अम्हें हिं कुंभरायभवर्णसि मल्ली विदेह अच्छेरए दिखे, तं नो खलु अन्ना कावि तारिसिया देव कन्ना वा जाव जारिसियाणं मल्ली विदेह० ) इस तरह हे स्वामीन् ! हमने कुंभक राजा के भवन में सर्व गुण संपन्न विदेह राजवर कन्या मल्ली कुमारी रूप अश्चर्य देखा है। हमारी दृष्टि में अन्य कोई भी ऐसी देव कन्या, असुर कन्या, नाग कन्या, यक्ष कन्या, गंधर्व कन्या अथवा राज कन्या आश्चर्य रूपा नहीं है ગયા. ત્યાં જઈને અમે તેમની સામે ભેટ તેમજ કાનન કુંડળની જોડ મૂકી. (तएणं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणःइ ) ભેટ સ્વીકારીને તે જ વખતે કુંભક રાજાએ પોતાની વિદેહ રાજવરકન્યા भदखी भारीन मासावी. मन मसावीन उणे तने पराव्या. (पिणद्धिता पडिविसज्जेइ, ) भने ५डेरावीन तेने अन्यान्त:पुरम भोसी हीधी. (तं एसणं सामी अम्हें हिं कुंभरायभवणंसि मल्ली विदेहअच्छेरए दिढे तं नो खलु अन्ना कावि तारिसिया देवकना वा जाव जारिसियाणं मल्लीविदेह०) આ પ્રમાણે હે સ્વામી ! અમે કુંભક રાજાના મહેલમાં સર્વગુણ સંપન્ન વિદેડ. રાજવર કન્યા મલ્લી કુમારીના રૂપમાં આશ્ચર્ય જોયું છે. અમારી સામે બીજી કઈ પણ દેવકન્યા અસુર કન્યા, નાગ કન્યા, યક્ષ કન્યા, ગંધર્વકન્યા, અથવા તો રાજકન્યા નથી કે જે એવી વિદેહ રાજવર કન્યા મલ્લી કુમારી જેવી આશ્ચર્ય રૂપ હોય. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy