SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७८ - -- ज्ञाताधर्मकथाङ्गसूत्रे 'रायमग्गमोगाढे ' राजमार्गमवगाढान् राजमार्गसमीपावस्थितान् आवासान् निवासस्थानानि वितरति अरहन्नकादीनां वासार्थमाज्ञां ददाति, प्रति विसर्जयति =एवं व्यवस्थां तदर्थे विधाय कुम्भको राजा स्वनिर्दिष्टानि वासस्थानानि गन्तुमादिशति स्मेत्यर्थः । ततः खलु अरहन्नक सांयात्रिकाः यत्रैव राजमार्गमव. गाहिता-राजमार्गसंनिकृष्टा आवासाः वासस्थानानि वर्तन्ते तत्रैवोपागच्छन्ति, उपागत्य राजदत्तभवनेषु निवसन्तस्ते भाण्डव्यवहरणं-गणिमादिकस्य क्रयाणकवस्तुजातस्य विक्रय कुर्वन्तिस्म० । कृत्वा पातिभाण्डं-स्वकीयं गणिमादिकं भाण्डं विक्रीय तन्मूल्येन पुनरन्यत् क्रीतं स्वोपयोगिवस्तुजातरूपं भाण्डं प्रतिभाण्डं, तद् गृहन्ति-संचिन्वन्ति, गृहीत्वा शकटी शाकटिकं भरन्ति-पूरयन्ति० भृत्वा मिथिलानगरीतः प्रस्थिताः सन्तः यत्रैव गम्भिरकं गम्भीरकाख्यं पोतपत्तन-नौकारोहण स्थानं वर्तते तौवोपागच्छन्ति, उपागत्य पोतवहन नौकायानं सज्नयन्ति-नवीनोउन की वस्तुओं पर से कर-टेक्स-माफ कर दिया। इन व्यवहारी अरहनकादिकों से क्रय विक्रय के व्यवहार पर नियमित राज शुक्ल मेरे नौकर न लेवे इस प्रकार का आज्ञा पत्र उन्हें लिखकर दे दिया। (विय. रित्ता रायमग्गमोगाढेइ आवासेवियरइ, पडिविसज्जेइ ) शुक्ल भाव विषयक आज्ञापत्र प्रदान करके राजा फिर उन्हें राजमार्ग के समीप में रहे हुए राजकीय मकान ठहरने के लिये देदिये । इस प्रकार उनकी व्यवस्था करके बाद में कुंभक राजा ने वहां से उन्हें विदा किया (तएणं अरहन्नग संजत्ता जेणेव रायमग्गमोगाढे आवासे-तेणेव उवागच्छंति उवागछित्ता भंडववहरणं करेंति, करित्ता पडिभंड गिण्हंति गिण्हित्ता सगडी० भरेंति, भरित्ता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं सज्जेंति) राजा से बिना बिदा लेकर वे अरहन्नक सांयात्रिक जन जहां राजमाग में राजकीय भवन थे वहां आये। માફ ક વેપારી અરહનક પ્રમુખ વગેરેની પાસેથી કય વિયના ઉપર મારા રાજ કર્મચારીઓ શુલ્ક(કર)લે નહિ આ પ્રમાણેનું આજ્ઞાપત્ર રાજાએ તેમને લખી આપ્યું. (वियरित्ता रायमग्गमोगाढेइ आवासे वियरइ, पडिविसज्जेइ ) અલક માફીનું આજ્ઞાપત્ર તેમને આપીને રાજાએ રાજમાર્ગની પાસે આવેલે પિતાને મહેલ તેમને ઉતરવા માટે આપે. આ પ્રમાણે વ્યવસ્થા કરીને કુંભક રાજાએ ત્યાંથી તેમને વિદાય કર્યા. (तएणं अरहन्नग संजत्ता जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति, उवागच्छित्ता भंडववहरणं करेंति, करित्ता पडिभंडंगिण्हंति गिण्हित्ता सगडी भरेंति, भरित्ता जेणेब गंभीरए पोयपट्टणे तेणेव उवागच्छंति,उवागच्छित्ता पोयवहणं सज्जेति) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy