SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टीका अ० ८ अङ्गराजचरिते अरहन्नकश्रावकवर्णनम् ३६५ विलीनयति० । प्रतिसंहत्य-पिशाचरूपमन्तर्हितं कृत्वा दिव्यं प्रशस्तं परमसुंदरं देवरूपं विकुर्वति प्रादुर्भावयति । विकुर्वित्वा = दिव्यं देवरूपं प्रादुर्भाव्य, अन्तरिक्षपतिपन्ना=आकाशस्थितः, 'सखिखिणियाई' सर्किङ्किणोकानि यावद् प्रवरवस्त्राणि परिहितः, स देवोऽरहन्नकं श्रमणोपासकमेवं वक्ष्यमाणप्रकारेण, अवादीत-हंभो ! अहो ! अरहन्नक ! धन्योऽसि खलु त्वं, हे देवानुपिय ! यावत् त्वया जन्मजीवितफलं लब्धं, यस्य खलु तव निग्रन्थे प्रवचने इममेतद्रपा प्रतिपत्तिः सम्यक्श्रद्धा लब्धा-उपार्जिता प्राप्ता=स्वायत्तीकृता०, अभिसमन्वागता= रखकर फिर उसने वह अपना दिव्य पिशाच का रूप समेट लियाअन्तर्हित कर लिया-(पडिसाहरित्ता दिव्वं देवरूवं विउव्वइ, विउन्चित्ता अंतलिक्खपडिवन्ने सखिखिणियाइं जाव परिहिए अरहन्नगं जाव समणोवासयं एवं क्यासी) अन्तर्हित कर के फिर बाद में वह अपने वास्तविक दिव्यरूप में आ गया। दिव्यरूप में आकर के उसने जो उस समय वस्त्रों को धारण कर रखा था-वे क्षुद्र घंटिकाओ से युक्त बड़े ही सुन्दर थे । आकाश में रह कर ही उसने श्रमणोपासक अरहन्नक से इस प्रकार कहा-(हं भो अरिहन्नगा ! धन्नो सि णं तुमं देवोणुप्पिया ! जाव जीवियफले जस्सणं तव निग्गंथे पावयणे इमेयारवे पडिवत्ती लद्धा पत्ता अभिसमन्नागया) अहो अरहन्नक ! तुम धन्य हो । हे देवानुप्रिय! तुमने यावत् जन्म और जीवन का फल प्राप्त कर लिया है जो इस निर्ग्रन्थ प्रवचन में इस प्रकार મૂકીને તેણે પિતાનું દિવ્ય પિશાચરૂપ અન્તહિત કરી લીધું पडिसाहरित्ता दिव्वं देवरुवं विउव्वइ, विउविता अंतलिक्खपडिवन्ने सखिं. णियाइं जाव परिहिए अरहन्नगं जाव समणोवासयं एवं वयासी) અન્તહિત કરીને તેણે પિતાના સાચા દિવ્ય રૂપને ફરી ધારણ કરી લીધું. દિવ્ય રૂપમાં પહેલાં તેના વસ્ત્રો નાની નાની ઘૂઘરીઓવાળાં ખૂબ જ સુંદર હતાં. આકાશમાં જ સ્થિર રહીને તેણે શ્રમણે પાસક અરહનકને આ પ્રમાણે કહ્યું (# भो अरिहन्नगा धन्नोसि णं तुमं देवाणुप्पिया ! जाव जोवियफले जस्तणं तव निग्गंथे पावयणे इमेयारूवा पडिवत्तीलद्धा पत्ता अभिसमन्नागया) હે અરહનક તમે ધન્ય છે ! હે દેવાનુપ્રિય! તમે સંપૂર્ણ પણે જન્મ અને જીવનનું ફળ મેળવી લીધું છે. કેમ કે આ નિગ્રંથ પ્રવચનમાં આ રીતે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy