SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३३४ - - - ज्ञाताधर्मकथाङ्गसूत्रे संभृतान्तरालां, पूर्णमुखीं यथोचितसंभृताग्रभागां बन्धनेभ्यः तीरस्थशङ्कबद्धरज्जु. बन्धनप्रन्थिमुन्मुच्य मुश्चन्ति-विसर्जयन्ति ॥ सू०१९ ॥ मूलम्-तएणं सा नावा विमुक्कबंधणा पवणबलसमाहया उस्सियसिया विततपक्खा इव गरुडजुबई गंगासलिलतिक्खि सोयवेगेहिं संखुब्भमाणी२ उम्मीतरंगमालासहस्लाइं समइच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुदं अणेगाइं जोयणसयाइं ओगाढा, तएणं तेसिं अरहन्नगपामोक्खाणं संजातानावावाणियगाणं लवणसमुदं अणेगाइं जोयणसयाइं ओगाढाणं समाणाणं बहुइं उप्पाइयसयाई पाउब्भूयाई, तं जहा-अकाले गजिए अकाले विज्जुए अकाले थणियसबे, अभिक्खणं आगासे देवयाओ नचंति, एगं च णं महं पिसायरूवं पासंति, तालजंचं दिवंगयाहि बाहाहि मसिमूसगमहिसकालगं भरियमेहबन्नं लंबोटुं निग्मयग्गदंतं निल्लालियजमलजुयलजीहं आऊसियवयणगंडदेसं चीणचिविटनासियं विगयभुग्गभुमयं खज्जोयगदित्तचक्खुरागंउत्तासणगं विसालवच्छं विसालकुच्छि पलंबकुच्छि पहसियपयालयपयीडयगत पणच्चमाणं अप्फोडतं अभिवयंत अभिगजंतं बहुसो २ अट्टहासे विणिम्मुयंतं नीलुप्पलगवलभरा हुआ था तथा अग्रभाग भी जिस का यथोचित अनेक प्रकार की संचालन सामग्री से व्याप्त हो रहा था तीर पर की कील में बंधी हुई रस्सी के बंधन को खोलकर छोड़ दिया। सूत्र " १९" હતી અને અગ્રભાગમાં યથોચિત જાતજાતની સંચાલન સામગ્રી ભરેલી હતી એવા વહાણને કિનારા ઉપર ના થાંભલાનું બંધન ખેલીને મુક્ત કરવામાં याव्यु: ॥ सूत्र “२०" ॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy