SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणा टी० अ० ८ अङ्गराजचरितनिरूपणम् ३२१ मूलम् -- तेणं कालेणं तेणं समएणं अंगनाम जणवए होत्था, तत्थणं चंपा नामं णयरी होत्था, तत्थणं चंपाए नयरीए चंदच्छाए अंगराया होत्था, तत्थ णं चम्पाए नयरीए अरनगपामोक्खा वहवे संजत्ता णावावाणियगा परिवसंति अड्डा जाव अपरिभूया, तरणं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वन्नओ, तरणं तेसि अरहन्नगपामोक्खाणं संजुत्ता नावावाणियगाणं अन्नया कयाई एगयओ सहिआणं इमे मिहो कहासंलावे समुप्प जित्था - से यं खलु अम्हं गणिमं धरिमं च मेजं च भंडगं गहाय लवणसमुद्द पोतवहणेण ओगाहित्तए त्ति कट्टु अन्नमन्नं एयमहं पडिसुर्णेति, पडिसुणित्ता गणिमं च ४ गेण्हति । गेव्हित्ता सगडसागडियं भरेंति, भरित्ता सोहणंसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि विपुलं असण०४ उवक्खडावेंति मित्तणाइ० भोअणवेलाए भुंजार्वेति जाव आपुच्छंति, आपुच्छित्ता सगडिसागडियं जोयंति, जोइत्ता चंपाए नयरीए मज्झ मज्झेणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छइ, उवागच्छित्ता सगडिसागडियं मोयंति, मोइत्ता पोयवहणं सजेंति, संजित्ता गणिमस्स य जाव चउव्विहस्स भंडगस्स भरेंति, तंदुलाण य संमियरस य तेल्लयस्स य गुलस्स य घयस्स य गोरसस्स य उदयस्स उदयमायणाण य ओसहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेसिं च बहूणं पयवहणपाउरगाणं दव्वाणं पोयवहणं भरेंति । सोहणंसि શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy