SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०४ ज्ञाताधर्मकथाङ्गसूत्रे खलु स्वामिन् ! युष्माभिरभ्यनुज्ञाता-आदिष्टासती नागयज्ञकं गन्तुं नागमहोत्सव कर्तु-नागगृहं गन्तुम् ‘इच्छामी' ति पूर्वेण समन्वयः । हे स्वामिन् ! यूयमपि खलु मम नागयज्ञे-नागप्जायां समवसरत आगच्छत यतु ' मया साधू समागच्छत इत्यर्थः' इति व्याख्यातं तत् प्रमादिकम् पद्मावत्या उक्ति स्वीकृत्य हि राज्ञः पश्चा. द् गमनपरं शास्त्रं विरुध्येत । ततस्तदनन्तरं खलु स प्रतिबुद्धिः प्रतिबुद्धिनामको नृपः पद्मावत्या देव्या एतमर्थम्पार्थनारूपं प्रतिशृणोति-स्वीकरीतिस्म. । ततः खलु पद्मावती प्रतिबुद्धिना राज्ञाऽभ्यनुज्ञाता हृष्टा तुष्टा० यावत् कोटुम्विकपुरुषान् आज्ञाकारिणः पुरुषान् शब्दयति-आह्वयति, शब्दयित्वा आहूय एवं वक्ष्यमाणप्रकारेणावादीत्- हे देवानुप्रियाः ! एवं खलु मम कल्ये नागयज्ञको भविष्यति, यावि भविस्सइ, तं इच्छामिणं सामी ! तुब्भेहिं अब्भणुन्नाया समाणी नागजन्नए यं गमित्तए ) स्वामीन् ! कल नागमहोत्सव होगा-मैं कल नाग महोत्सव मनाऊँगी-अतः आपसे आज्ञा लेने आई हूँ अतः आप आज्ञा दे तो मैं कल नाग महोत्सव मनाने के लिये नाग गृह जाऊँ। हे स्वभिन् ! आप भी मेरे इस उत्सव में पधारें। (तएणं पडिबुद्धी पउमावईए देवीए एयमदं पडिसुणेइ ) पद्मावती देवी के इस कथन को सुनकर प्रतिबुद्धि राजा ने उस के प्रार्थना रूप अर्थ को स्वीकार कर लिया (तएणं पउमावई पडिबुद्धिणा रना अभगुन्नाया हट्ट तुह जाव कोडुंबिय पुरिसे सद्दावेइ) इस के अनन्तर प्रतिबुद्धि राजा से आज्ञापित हुई वह पद्मावती देवी बहुत अधिक हर्षित एवं संतुष्ट हुई । यावत् उस ने कौटुम्बिक पुरुषो को बुलाया ( सहावित्ता एवं वयासी एवं खलु देवाणुप्पिया ! मम, कल्लं नागजण्णए भविस्सइ, सामी ! तुम्भेहिं अब्भणुनाया समाणी नागजन्नएयं गमित्तए) હે સ્વામિન આવતી કાલે મારે ત્યાં નાગ મહોત્સવ થશે. હું આવતી કાલે મહોત્સવ ઉજવવાની છું. એથી નાગ મહોત્સવ ઉજવવાની તમારી પાસેથી આજ્ઞા મેળવવા આવી છું. તમારી આજ્ઞા થાય તે હું આવતી કાલે નાગ મહત્સવ માણવા નાગધર જાઉં. હે સ્વામિ ! ઉત્સવમાં પધારવા તમને પણ मात्र मा छु (तएण पडिबुद्धि पउमावईए देवीए एयमढे पडिसुणेइ) पावती नं थन सामजीन प्रतिमुद्ध रातो तेनी विनती स्वीसीधी. “तएण पउमावई पडिबुद्धिणा रन्ना अब्भणुन्नाया हट्टतुट्ठ जाव कोटुंबियपुरिसे सद्दावेइ" પ્રતિબુદ્ધિ રાજા વડે આજ્ઞાંકિત થયેલી રાણી પદ્માવતી દેવી ખૂબજ હર્ષિત તેમજ સંતુષ્ટ થઈ. યાવત તેણે કૌટુંબિક પુરૂષને લાવ્યા. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy