SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ -- રર૦ ज्ञाताधर्मकथाङ्गसूत्रे तातानाम् आदरार्थ बहुवचनम् तातस्येत्यर्थः, श्वशुरस्य कोष्ठागारे वहवः पल्लाः शालीनां प्रतिपूर्णास्तिष्ठन्ति, तद् यदा खलु मम सकाशात् तात इमान् पञ्च शाल्यक्षतान् याचिष्यते तदा खलु अहं पल्लन्तरातू कोष्ठाभ्यन्तराद् अन्यान् पञ्च शाल्यक्षतान् गृहीत्वा दास्यामि, इति कृत्वा एकान्तेऽपक्राम्य तान् प्रक्षिप्य स्वकर्मसंयुक्ता-स्वकार्यसंलग्ना समभवत् 'तं' तत्-तस्मात् कारणात्'नो खलु तात ! तएव पञ्च शाल्यक्षताः, किंतु एते खल्वन्य-कोष्ठाभ्यन्तरदिनीताः सन्तीत्यर्थः । ततः खलु स धन्यः सार्थवाह उज्झिताया अन्तिके एतमथ श्रुत्वा 'आसुरुत्ते' आशुरुतः शीघ्रकोपान्वितः यावत् 'मिसमिसेमाणे' मिरामिसन्- क्रोधाग्निना था । लेकर फिर मैं आपके पास किसी एकान्त स्थान में चली आईवहां आते ही मुझे इस प्रकार का विचार आया (एवं खलु तायाण कोट्ठागारंसि० जाव सकम्भ सपउत्ता जाया तं णो खलु ताओ ते चेव पंच सालि अक्खए, एए ण अन्ने) मेरे श्वसुर जी के यहां कोष्ठागार में तो बहुत से पल्लशालियों के भरे पडे हैं तो जिस समय श्वसुर जी इन प्रदत्त पांच शालि अक्षतों को मुझ से पीछे वापिस मांगेंगे तो मैं दूसरे शालि कोष्ठ के भीतर से अन्य पांच शालि अक्षतों को उठाकर दे दूँगी । इस प्रकार विचार कर मैंने आपके द्वारा दिये हुए पांच शालि अक्षतों को इधर उधर डाल दिया और अपने दनिक कार्य करने में लग गई । अतः हे तात ! ये शालि-अक्षत वे पांच शालि अक्षत नहीं हैं-किन्तु उनसे भिन्न दूसरे ही हैं । (तएण से धण्णे उज्झियाए अंतिए एयमढे सोच्चा णिसम्म आसुरत्ते जाच मिसि मिसेતમારી પાસેથી એક તરફ ગઈ ત્યાં આવતાં જ મને વિચાર કુર્યો ( एवं खलु तायाणं कोडागारंसि. जाव सकम्म सपउत्ता जाया तं णो खलु ताओते चेवपंचसालिअनाव एएणं अन्ने ) મારા સસરાના કંઠારમાં ડાંગરથી ભરેલા ઘણું પલ્ય છે. તે જ્યારે પણ તેઓ મારી પાસેથી ફરી પાંચ શાલિકણે માગશે ત્યારે કઠારમાંથી બીજા પાંચ શાલિકણે તેમને આપીશ. આમ વિચાર કરતાં મેં તમારા આપેલા પાંચે શાલિકણેને આમ તેમ ફેંકી દીધા અને ત્યાર બાદ હું મારા હંમેશાના ઘરકામમાં પરોવાઈ ગઈ. એથી હે તાત! આ શાલિકણ તમે જે આપેલા હતા તે નથી. પણ આ તે બીજા જ છે. (तएणं से धण्णे उज्झियाए अंतिए एयमढे सोच्चा णिसम्म आसुरत्ते जाव भिसेमिसे माणे उज्झतियं तस्स मित्तणाइ० च उण्हय सुण्डाणां कुलघरवग्गस्सय શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy