SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ७ धन्यसार्थवाहचरितनिरूपणम् १९५ ध्यात्मिक-आत्माश्रेयः चिन्तितः प्रार्थितः मनोगत संकल्पः समुदपद्यत, एवं खलु मां तातः श्वसुरः । इमस्स' एतेषां मित्रज्ञातिप्रमुखाणां 'पुरओ' पुरतः-समक्षं पुनश्चतसृणां स्नुषाणां कुलगृहवर्गस्य पुरतोऽग्रे शब्दयित्वा चैवमवादीत् वक्ष्यमाणरीत्या मां कथितवान् त्वं खलु 'पुत्ता' हे पुत्रि ! मम हस्तादिमान् पञ्चशालिकणान् गृहाण गृहीत्वा आनुपूर्व्या संरक्षन्ती संगोपायन्ती विहर, यावद् यदाऽहं पुनर्याचेय तदा खलु त्वं मह्यमिमान् पश्चशाल्यक्षतान् 'पडिदिजाएज्जासि' प्रतिदधाः प्रति समर्पयेः, इति कथयित्वा मम हस्ते पञ्चशालिफणा ददाति · तं-भवियव्य मेत्थ कारणेणं ' तस्माद्भवितव्यमत्र किंचित्कारणमित्येवं ' संपेहेइ ' संप्रेक्षते -पर्यालोचयति विचारयतीत्यर्थः 'संपेहिता' संप्रेक्ष्य-पर्यालोच्य 'ते' तान् ___ उसने वे ले लिया। लेने के बाद उसे ऐसा विचार आया ( एवं खलु ममं ताओ इमस्त मित्तणाइ० चउण्ह य सुण्हा णं कुलघरवग. स्स य पुरओ सद्दावेत्ता एवं वयासी) कि ये मेरे तात-श्वसुर-जो मुझे इस मित्र ज्ञाति-आदि मंडली के समक्ष बुलाकर इसतरह कह रहे हैं (तुमण्णं पुत्ता ! मम हत्थाओ जाव पडि दिज्जारज्जासि त्तिक? मम हत्थंसि पंच सालि अक्खए दलयइ तं भवियत्वमेत्थ कारणेणं ) कि "हे पुत्रि । तुम मेरे हाथसे पाच शाल्यक्षतों को लो और लेकर इन्हे सु रक्षित देखा । जब मैं तुम से इन्हे पीछे वापिस मांगू तो तुम इन पांचो शाल्यक्षतोंको मुझे समर्पित कर देना । सो ऐसा कहकर जो ये पांच शाल्यक्षतो को मुझे दे रहे हैं तो इस विषय में कोई न कोई कारण अवश्य होना चाहिये (त्तिकटूटु एवं संपेहेइ, संपेहित्ता ते पंच सालि ने सीधा अने त्या२ मा तेने मानतो विया२ दलव्यो-( एवं खलु ममताओ इमस्स मित्तणाइ चउण्ह य सुण्हाण कुलवरवग्गस्स य पुरओ सदावेत्ता एवं वयासी) “ भा२॥ सस२॥ पोताना भित्र, ज्ञाति पोरे तम यारे પુત્રવધૂઓ ના માતાપિતા વગેરેની સામે મને બોલાવીને આ પ્રમાણે કહી २ा छ-( तुमण्ण पुत्ता! मम हत्थाओ जाव पडिदिज्जारज्जासि त्ति कट्ट मम हत्थंसि पंचसालि अक्खए दलयइ तं भबियब्वमेत्थकारणेण) “ पुत्रि! આ પાંચ શાલિકણે તમે મારી પાસેથી લે અને લઈને એમને સંભાળીને રાખો. જ્યારે હું તમારી પાસેથી શાલિકણે માગુ ત્યારે આ પાંચે શાલિકણે તમે મને પાછા આપજો. આમ કહીને મને આ શાલિકણે આપી રહ્યા છે તે सनी ॥७॥ सभेते १२५ तह नये. ( सि कटूटु एवं संपेहेइ संपेहिता ते पंचसालि अक्खए सुद्धे वस्थे बंधइ ,बंधिचा रयण कर डियाए पक्खिवेइ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy