SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे पितेन गुरूपदिष्टेन, प्रगृहीतेन तीर्थंकरैरङ्गीकृतेन जनपदविहारेण विहरिष्यति सो ऽनगा(श्चतुर्विधसंघस्यार्चनीयो वन्दनीयो भूत्वा यावत् संसारस्यान्तं कृत्वा मोक्षगामी भविष्यति ॥ ___ एवं खलु जम्बूः ! श्रमणेन भगवता महावीरेण यावत् संप्राप्तेन सिद्धिगति गतेन पञ्चमस्य ज्ञाताध्ययनस्यायमर्थः उक्तरूपोऽर्थः प्रज्ञप्तः कथितः । इति ब्रीमि=अस्य व्याख्यापूर्ववत् ।। जो ओसन्नो य पासत्थो कुसीओ वि पमायओ। संवेगा उज्जओ होज्जा सिद्धो सो शैलो जहा ॥ १ ॥ छाया-योऽवसन्नश्च पार्श्वस्थः कुशीलोऽपि प्रमादतः। संवेगाधतश्चेत् स्यात् सिद्धोऽसौ शैलको यथा ॥ १ ॥ ३५ ॥ इति श्री-विश्वविख्यात-जगदूवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितक लापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछ. त्रपतिकोल्हापुररानप्रदत्त-'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलाल तिविरचितायां ' ज्ञाताधर्मकथाङ्ग' सूत्रस्थानगारधर्मामृतव पिण्याख्यायां व्याख्यायां पश्चममध्ययनं संपूर्णम् ॥ का परित्याग कर सोद्यम प्रदत्त-तीर्थ करानुज्ञापित-गुरूपदिष्ट और प्रगृहीत-तीर्थंकरों द्वारा अंगीकृत किये गये ऐसे जनपद विहार से युक्त होगा वह अनगार चतुर्विध संघका अचनीय वंदनीय होकर यावत् संसार का अन्त कर मोक्ष गामी होगा। (एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्ते णं पंचमस्स णायज्झयणस्स अयमद्दे पण्णतेत्तिबेमि ) इस प्रकार हे जम्बू! श्रमण भगवान महावीर ने जो कि सिद्धगति को प्राप्त कर चुके हैं इस पांच वे ज्ञाताध्ययन का यह पूर्वोक्त रूप अर्थ प्रज्ञप्त किया है। ऐसा मैं कहता हूँ " इति ब्रवीमि" इन पदों की व्याख्या पहिले की ગુરૂ પદિષ્ટ અને પ્રગૃહીત તેમજ તીર્થકરો દ્વારા સ્વીકૃત એવા જનપદ વિહારથી યુક્ત થશે તે અનગાર ચતુર્વિધ સંઘને અર્ચનીય, વંદનીય થઈને યાવત્ સંસારને અંત કરીને મોક્ષપદ મેળવશે एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्ते ण पचमस्स णाय झयणास अयमट्टे पण्णत्ते तिबेमि) मारीत ! सिध्ध गति पामेला ભગવાન મહાવીરે આ જ્ઞાતા અધ્યયનના પાંચમા અધ્યયનને અર્થ પ્રજ્ઞપ્ત ४ा छे. ममतने छु. " इतिव्रविमि " A पहानी व्याया શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy