SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका. सू. ६ धारिणीदेवीस्वप्नस्वरूपनिरूपणम् ८७ सुविणिम्मियपडिपुंजिय सरसपउम सोहंतदारभाए' वन्दनवरकनककलशसुविनिम्मितप्रतिपुञ्जितसरसपद्मशोभमानद्वारभागे-वन्धन्त इतिवन्दनाः मङ्गलजनकाः, एतादृशा ये वरकनकस्य श्रेष्ठसुवर्णस्य कलशाः, तेषु सुविनिर्मितानि-सुष्टुतया स्थापितानि, प्रतिपुञ्जितानि-उपयुपरि रचितानि, सरसानि=विकसितानि पद्मानि= कलशमुखस्थगनकमलानि, तैः शोभमानो द्वारभागो यस्य तत्तस्मिन्-विकसितकमलपुञ्जस्थगितमञ्जुलमंगलजनककनक-कलशकृतशोभासम्पन्नद्वारभागे-इत्यर्थः। 'पयरगालबंतमणिमुत्तदाममुविरइयदारसोहे' प्रतरकालम्बमानमणिमुक्तादामसु. विरचितद्वारशोभे-प्रतरकाणि-प्रतलसुवर्णमूत्राणि तेषु पलम्बमानानि मणिमुक्ता. नां दामानि-मालाःतैः सुष्टु विरचिता द्वारशोभा यस्य तत्तथा तस्मिन्-सुवर्णसूत्रग्रथितलम्बमानमणिमुक्तामाला शोभितद्वारे-इत्यर्थः। 'सुगंधवरकुसुममउय. पम्हलसयणोवयारे' सुगन्धवरकुसुममृदुकपक्ष्मलशयनोपचारे-सुगन्धैः सुरभिगन्धयुक्तः, वरकुसुमैः विविधवर्णश्रेष्ठ पुष्पैः, तथा मृदुकैः सुकोमलैः पक्षमलैः पक्ष्मवद्भिरर्कतूलादिभिः शयनीयस्य शय्यायाः, उपचार:-रचनाविशेषो यत्र तत्तस्मिन्। यद्वा-सुगन्धवरकुसुमानां मृदुकपक्ष्मलानां-कोमलार्कतूलादीनां च शयनं शय्या, तस्योपचारो यत्र तस्मिन्, 'मणहिययनिव्वुइयरे' मनोहितदनितिकरे-हितं ददातीति हितदं, मनसो हितदं मनोहितदं, तच्च निर्वृतिकरं-सुखकरं चेति तथासरस पउमसोहंतदारभाए) इसके द्वारभाग में जो मांगलिक कलश स्थापित किये गये हैं वे श्रेष्ठ सुवर्ण के बने हुए हैं तथा उन के मुख पर अच्छीतरह से विकसित करके ऊपर कमल रखे हुए हैं। (पयरगा लंबंतमणिमुत्तदाम मुविरइयदारसोहे) इसके द्वार की शोभा अत्यन्तपतले सुवर्ण मूत्रों में लटकते हुए मणिमुक्ताओं की मालाओं से करने में आई है। (सुगंधवर कुसुममउयपम्हलसयणोक्यारे) इसमें शय्या की रचना सुरभिगंध युक्त विविधवर्ण वाले पुष्पों द्वारा तथा सुकोमल अर्कतूल आदि द्वारा की हुई है। (मणहिययनिव्वुईयरे) यह शयनागार इतना अधिक पडिपुंजियसरसपउमनोहंतदारभाए) सेना द्वारमामा भू भांति કલશે ઉત્તમ સુવર્ણના બનેલા છે, તેમજ તેમના મોં ઉપર સારી રીતે વિકસિત ४२सा मसो भूपामा माव्यां छे. (पयरगालंबंतमणिमुत्तदामसुविरइयदारसोहे) એની દ્વારશોભા ખૂબજ ઝીણા સોનાના સૂત્રમાં ઝૂલતી મણિ મુકતાઓની માલાઓ વડે ४२वामा भावी छे. (सुगंधवरकुसुममउयपम्हलसयणोवयारे) सभी शय्यानी રચના સુવાસિત અનેક પ્રકારના રંગવાળા ફૂલે વડે તેમજ સુકેમળ અર્થતૂલ (આકડાનું ३) वगेश्थी ४२वाम मावी छे. (मणहियय निन्धुइयरे) मा शयन५२ मेटम શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy