SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्रे हस्तौ टीका- तएणं ते' इत्यादि । ततः खलु तौ कूर्मको इदं कर्तृपदं तौ पापशृगालको एजमानौ = चलन्तौ आगच्छन्तौ पश्यतः, दृष्ट्वा (तौ कूर्मको) भोतो त्रस्तौ त्रसितौ उद्विग्नौ संजातभयौ मीतादिशब्दा : पूर्व व्याख्याताः भूत्वेति शेषः, च पादौ च ग्रीवां च 'सएहिं २ स्वके स्वके स्वकीये स्वकीये 'काएहिं' काये= शरारे 'साहरंति' संहरतः = संकोचयतः शृगालोभयभयादात्मनस्त्राणाय स्वदेहाभ्यन्तरे प्रतिनिवेशयतः स्मेत्यर्थः । 'साहरिता' संहृत्य स्वस्वाङ्गानि शरीरा न्तलींनानि कृत्वा वाङ्गसंवरणानन्तरमिति भावार्थ:, तौ कूर्मको 'निचलौ' निश्चलौ= स्थिरौ, 'णिष्कंदा' निःस्पन्दौ चलनरहितौ, तुसिणीया' तूष्णीकौ वाग्व्यापाररहितौ भूत्वा 'संचिट्ठति' संतिष्ठतः संस्थितौ ॥ सू. ६ ॥ मूलम् - तर पणं ते पावसियालया जेणेव ते कुम्नगा तेणेव उवागच्छंति, उवागच्छित्ता ते कुम्मगा सव्वओ समंता उव्वत्तति, 'तरुणं ते कुम्मगा' इत्यादि । टीकार्थ - (एणं) इसके बाद (ते कुम्मगा) उन दोनों कच्छपौने ( ते पावसियालए) उन पापी श्रृगालोको (एज्जमाणे) आते हुए ज्यों ही (पासंति) देखा तो वे (पासित्ता) देखकर ( भीया तत्था तसिया उब्विग्गा संजायभया हत्थे य, पादे य, गीवाए य, सरहिं २ काएहिं साहरंति) भयभीत हो गये - - त्रसित हो गये, उद्विग्न हो गये, रोम २ में उनके भय व्याप्त हो गया ऐसा हो गये और हाथों को, पैरों को तथा गर्दन को अपने २ शरीर में उन्होंने संकुचित कर लिया । ( साहरिता णिचला णिष्फंटा नुसिणीया संचिद्धति) संकुचित करके फिर वे निश्चल हो गये, चलन क्रिया से रहित हो गये और चुपचाप ठहर गये ।। सू. ६ ॥ ७३० 'तए ण' ते कुम्मगा' इत्यादि । ने अयमासमे (ते पात्र टीअर्थ - (तरणं) त्यार माह (ते कुम्मगा) सियालए) पाथी श्रृगालोने (एजमाणे) न्यारे भवता ( पास ति) लेया त्यारे (पासिंना) तेभने लेधने (भीया तत्था तसिया उब्बिग्गा संजायभया हत्थेय पादेय, गीवाए य, सएहिं २ काएहिं साहरति ) लयलीत थर्ध गया, સત્રસ્ત થઈ ગયા, વ્યાકુળ થઈ ગયા, તેમના શરીરના અણુ અણુમાં ભય વ્યાપી ગયા અને તેઓએ હાથાને, પગાને તેમજ માંને પાતાના શરીરમાં સકાચી લીધાં. (साहरिता णिचला णिष्फंदा तुसिणीया संचिति स अय्या माह तेथेो निश्चण ખની ગયા સ્થિર થઈને તેઓ ચુપચાપ ત્યાં જ પડી રહ્યા. સુ ॥ ૬ ॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy