SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका सू ४ प्रश्नादिनिरूपणम् सव्वभूमियासु लद्धपञ्चए विइण्णवियारे रजधुरचिंतए यावि होत्था, सेणियस्स रन्नो रजं चरटं च कोसं च कोठागारं बलं च वाहणं च पुरंच अंतेउरंचसयमेव समुवेक्खमाणे समुवेक्खमाणे विहरहासू, ४॥ टीका-'जइणं भंते !' इत्यादि । जम्बूस्वामी भगवन्तमार्यसुधर्मस्वामिन पृच्छति-यदि खलु भगवन् ! श्रमणेन यावत्सम्प्राप्तेन ज्ञातानां ज्ञाताख्यस्य प्रथमश्रुतस्कन्धस्यैकोनविंशतिरध्ययनानि-प्रज्ञप्तानि, तद्यथा-उत्क्षिप्तज्ञातादीनि यावत्-पुण्डरीकज्ञातान्तानि च, एतेषु प्रथमस्य खलु भगवन् ! अध्ययनस्य उत्क्षिप्तज्ञाताख्यस्य कोऽर्थः प्रज्ञप्तः १ । इति प्रश्ने कृतेसति-आर्यसुधर्मास्वामी पाहएवम् अमुना प्रकारेण खलु-निश्चयेन हे जम्बूः! तस्मिन् काले तस्मिन समये इहैच-निवासाधारतया प्रत्यक्षाऽऽसन्ने न तु जम्बूद्वीपानामसयतयाऽन्य ॐ जइणं भंते ! समणेणं जाव इत्यादि * जंबूस्वामी-आर्य सुधर्मास्वामी से पुनः यह पूछते हैं कि (जाब संपत्तेणं समणेणं) आदि करआदि विशेषणों से लेकर-सिद्धिगति को प्राप्त । हुए विशेषणों वाले श्रमण भगवान महावीरने (गायाणं एगूणवीसा अज्झयणा पण्णत्ता) ज्ञाता नामक-प्रथम श्रुतस्कंध के ये १९ उन्नीस अध्ययन कहे हैं (तं जहा) जैसे (उक्खित्तणाए जाव पुंडरीएत्तिय) उत्क्षिप्तज्ञात से लगाकरपुडरीकज्ञात तक। तो इनमें (पढमस्स णं भंते । अज्झयणस्स के-अट्टे पण्णत्ते) प्रथम अध्ययन जो उत्क्षिसज्ञात है उसका क्या अर्थ उन्होंने प्रतिपादित किया है। इसप्रकार जंबूस्वामी का वक्तव्य सुनकर श्री सुधर्मास्वामी उत्तर रूप में यह कहते हैं कि-(एवं खलु जंबू ! तेणं कालेणं तेणंसमएणं इहेव __"जंबूणं भंते ! समणेणं जाव इत्यादि" भूस्वामी माय सुधास्वाभीने २ मा प्रमाणे पूछेछे (जाव संपत्तेणं समणेणं) આદિકર આદિ વિશેષણથી લઈને સિદ્ધિગતિને પ્રાપ્ત કરેલ વિશેષણવાળા શ્રમણ लगवान् महावीरे (णायाणं एगूणवीसा अज्झयणा पण्णत्ता) ज्ञाता नामाना प्रथम श्रुत धना ये सारीस (१८) अध्ययन। Bai छे. (तं जहा) म (उक्खित्तणाए जावपुंडरीएत्तिय) Sloadज्ञातथा बाईने रीज्ञात सुधी तो मेमनाम (पढ मम्स णं भंते ! अज्झयणस्स के अट्टे पण्णत्ते) प्रथम मध्ययनले ઉક્ષિપ્તજ્ઞાત છે, તેને શું અર્થ તેઓએ બતાવ્યું છે? આ રીતે જંબુસ્વામીના वयना सामान श्री सुधारवामी उत्तरमा २ प्रमाणे हे छे-(एवं खल जंबू ! तेणं कालेणं तेणं समएणं जंबू दीवे दीवे भारहे वासे दाहिणड्ढे भ हे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy