SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टोका अ. २ म. ९ देवदत्त वर्णनम् लौ ककानि-लोकसम्बन्धीनि गयगकिच्चाई' मृतककृत्यानि-मृतकशिशुस स्वन्धिकार्याणि करोति, कृत्वा 'केणइकालंतरेणं' केनचित्कालान्तरेण कतिप यकालानन्तरम् 'अवगयसोए' अपगतशोकः शोकरहितो जातश्चाप्यासीत् ।।सू. ९॥ मूलम्-- तएणं धण्णे सत्थवाहे अन्नया कयाइं लहसयंसि गयावराहंसि संपलत्ते जाए यावि होत्था, तएणं ते नगरगुत्तिया धणं सत्थवाहं गेण्हति गेण्हित्ता जेणेव चारगे तेणेव उवागच्छंति, उवाच्छित्ता चारगं अणुपविसंति, अणुपविसित्ता विजएण तकरेणं सद्धिं एगयओ हडिबंधणं करेति । तएणं सा भद्दा भारिया कलं जाव जलेते विउलं असणं ४ उवक्खडेइ, उवक्खडित्ता भोयणपिडयं करेइ, करिता भोयणाई पक्खिबइ लंछियमुदियं करेइ, करित्ता एगच सुरभिवरवारिपडिपुन्नं दगवारयं करेइ, करित्ता पंथयं दासचेडं सदावेइ, सदावित्ता एवं वयासी गच्छ गं तुमं देवाणुप्पिया ! इमं विउलं असणं ४ गहाय चारगसालाए धण्णस्त सत्थवाहस्स उवणेहि, तएणं से पंथए दासचेडए भदाए सत्थवाहीए एवं वुत्ते समाणे हटतुटे तं भोयणपिडयं तं च सुरभिवरवारिपडिपुन्नं दगवारयं गेण्हइ, गेण्हित्ता सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता रायगिहे नगरे मज्झं मझेणं जेणेव चारगसाला इसमें बहुत अधिक जन समूह सम्मिलित हुआ था । (करित्ता बहूई लोइयाइ मयगकिच्चाई करेइ, करित्ता कालंतरेणं अवगयस ए जाए यावि होत्था) बाद में उसने अनेक और भी लौकिक कृत्य किये । कर के, फिर धीरे २ वह अपने पुत्र के शोक से भी रहित हो गया। सूत्र ॥ ९॥ नयात्रामा ! माणसे में थया उता. (करित्ता बहाइ लोइयाई मयगकिचाई करेइ, करिता कालंतरेणं अवगयसोएजाए याचि होत्था) त्या२पछी धन्यસાર્થવાહે પુત્રની અન્યષ્ટી મરણ પછીની ઉત્તર ક્રિયા સંબંધી ઘણા લૌકિક કર્મો કર્યા. અને આમ તે વખત પસાર થતાં ધીમે ધીમે પુત્ર શોકને પણ ભૂલી ગયે. આ સૂ. ૯ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy