SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ६२८ ज्ञाताधर्मकथासूत्रे नयनपूर्वकं बन्धनं यस्य स तं कुर्वन्ति कृत्वा दवदत्तस्य दारकस्याभरणं गृह्णन्ति, गृहीत्वा विजस्य तस्करस्य ग्रीवायां बघ्नन्ति बद्धा मालुकाकक्षकात् प्रतिनिष्क्रामन्ति, प्रतिनिष्क्रम्य यत्रैव राजगृहं नगरं तत्रैवोपागच्छ न्त, उपागत्य राजगृहं नगरमनुप्रविशन्ति. अनुपविश्य राजगृहे नगरे श्रृङ्गाटकत्रिक वतुष्कचत्व महापथपथेषु कयवहारे य कशामहारांश्च 'चाबुक' इति भोषायाम्, 'लयप्पहारे य' लतामहारांश्च यष्टिप्रहारान् 'छिवापहारे य' छिवामहारांश्च% चिक्कणकशामहारां श्च 'निवाएमाणा' निपायन्तः पुनः पुनः कुर्वन्तः छारं क्षारं'= भस्म धूलि रजः कयवर, कचवरं-तृणधूल्यादिपु च 'उबरि' उपरि तस्योपरि 'पकिरमाणा २' प्रकीर्यमाणाः २=पुनः पुनः उत्क्षिपन्तो महता महता शब्देन उद्घोषयन्त एवं वदन्ति एष खलु देवानुप्रियाः ! करित्ता देवदिनन्नम्स आभरणं गेहंति) मार मार कर फिर उन्होंने उसके दोनों हाथों को कमर के पीछे करके बांध लिया और बांध कर उसके पास से देवदत दारक के आभरणों को ले लिया। (गेह्नित्ता विजयस्स तक्करम्स गीवाए बंधति बंधित्ता मालुया कच्छगाओ निक्खमंति) लेकर फिर उन्होंने उस विजय चोर को ग्रीवामें बांधा और बांधकर फिर वे उस मालुयाकच्छक से बाहर निकले । (पडिनिक्खमिना जेणेव राजगिहे नयरे तेणेव उवागच्छंति) बाहर निकल कर फिर-वे सबके सब राजगृह नगरकी ओर चल दिये (उवाच्छित्ता रायगिहं नयरं अणुणपविसति) चलकर वे राजगृह नगर आये ८ अणुपविसित्ता रायगिहे नयरे सिंघाडगतियचउक्कचच्चरमहा पहपहेसु कसप्पहारे य लयप्पहारे छिवापहारे य निवाएमाणा २ छारं च धूलि च कयवरं च उवरि पक्किरमाणा २ महया२ सदेणं उग्धोसेमाणा (करित्ता अवउडगवंधण करेंति, करिता देवदिन्नस्स दारगस्स आभ रण गेहति) माम भारी पीटीने तना मने डाय पा७ wiप्या भने तेनी पासेथी मा हेवहत्तनां घरेणांमा पाताना मरे ४ा. (गेण्हिता विजयस्स तक्करम्स गीवाए बंधंति बधित्ता मालुयाकच्छगाओ पडिनिक्खम ति) કબજે કરીને તેઓએ ચાર વિજયને બીજી વખત ગળામાં બાંધે અને પછી તેઓ भादुर ४२७थी मा२ नीvel. (पडिमिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवागच्छति) त्यांथी तेथे। २।४ ना२ त२५ गया (उवागच्छित्ता रायगि हं नयर अणुपविसंति) भने २०४२ नगरमा प्रवेश्या (मणुपविसित्ता रायगिहे नयरे सिंघाडगतियचउक्कचच्चरमहापहपहेसु कसप्पहारेय लयप्पहारे छिवापहारे य निवाहमाणा २ छारच बलिं च कयवर उपरि पक्किरमाणा २ महया२ सणेण उग्धोसेमाणा एवं वयंति) २०४३६ नगरमा प्रवेशाने શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy