SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ६०४ ___ ज्ञाताधर्मकथागसूत्रे भोयावेत्ता अयमेयारूवं गोणं गुणनिप्फन्न नामधेज करेति जम्हाणं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाण य उवाइयलद्धे, तं होउ णं अम्हं इमे दारए देवदिन्ने नामेणं, तएणं तस्स दारगस्स अम्मापियरो नामधिज्ज करेंति देवदिन्नेत्ति। तएणं तस्स दारगस्स अम्मापियरो जायं चदायं च मायं च अक्खयनिहिं च अणुवनेति ॥सू ६॥ टीका-'तएणं सा' इत्यादि-ततः खलु सा भद्रा सार्थवाही अन्यदा कदाचित् 'केणइकालंतरेणं' केनापि कालान्तरेण-कियता कालान्तरेण 'आव. न्नसत्ता जाया' आपन्नसत्वा जाता, आपन्न: उत्पन्नः सत्वः जीवो गर्भ यस्याः सा तथा गर्भवती जाता चाप्यासीत् । ततः खलु तस्याः भद्रायाः सार्थवाद्या द्वयोर्मासयोयंतिकान्तयोः सतोः तृतीये मासे वर्तमानेऽयमेतद्रूयो दोहदः प्रादुभूत:-धन्याः खलु ता अम्बाः यावत् कृतलक्षणाः खलु ता अम्बाः, याः 'तएणं सा भदा सत्थवाही' इत्यादि । टीकार्थ--(तएणं) इसके बाद (सा भद्दा सत्यवाही) वह भद्रा सार्थवाही (अन्नया कयाई) किसी समय (केणइकालंतरेणं) कितने काल के अनन्तर (आवन्नसत्ता जाया याचि होत्था) गर्भवती हुई। (तएणं तीसे भद्दाए सत्थवाहीए) इससे उस भद्रासार्थवाही के (दोसु मासेसु वीइक्कतेमु) दो मास व्यतीत होने पर (तइए मासे वट्टमाणे) जब तीसरा मास प्रारम्भ हुआ तब (इमेयारूवे दोहले पाउब्भूए) इस तरह का यह वक्ष्यमाण दोहला उत्पन्न हुआ-(धन्नारो णं ताओ अम्मयाओ) वे माताएँ धन्य हैं (जावकयलक्खणाओ ण ताओ अम्मयाओ) यावत् वे माताएँ कृत लक्षणा हैं 'तएणं सा भद्दा सत्यवाही' इत्यादि । 20-(तएणं) त्या२ पछी (सा भद्दा सत्यवाही) मद्रासार्थवाडी (अन्नया कथाइं) | म केणइ कालंतरेणं) हेदा समय मा६ (आवन्नसत्ता जाया यावि होत्था) मवती थ६. (तए णं से भगए सत्यवाहीए) समाव. स्थामा १ न्यारे नद्रा सार्थ वाडीने (दोसु मासेसु वीइकंतेसु) मे महिना ५२॥ या (तईए मासे वट्टमाणे) भने त्रीने महिनो मेही त्यारे (इमेयारूवे दोहले पाउन्भूए) मा प्रमाणे ४ थयु 3-(धन्नाओ णं ताओ अम्म याओ) ते भातामा ने धन्य ते (जाव कयलक्खणाओ णं ताओ अम्मयाओ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy