SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे " यानीमानि राजगृहस्य नगरस्य बहि: 'णागाणि य' नागानिच- नागगृहाणीत्यर्थः एवं सर्वत्र विज्ञेयम्: भूतानि च भूतगृहाणि, यक्षाणि च यक्षगृहाणि, इन्द्राणि च - इन्द्रगृहाणि, स्कन्दानि च स्कन्दगृहाणि, रुद्राणि च रुद्रगृहाणि शिवानि च - शिवगृहाणि, वैश्रमणानि च वैश्रवणगृहाणि सन्ति, तत्र खलु बहूनां नागप्रतिमानांच यावत् वैश्रवणप्रतिमानां च 'महरिह' महाह बहुमूल्यां 'पुप्फच्चणियं' पुष्पार्चनिकां= कुसुमसेवां कृत्वा जाणुपायवडियाए ' जानुपादपतितायाः - पादयोः पतिता - पादपतिता, जानुभ्यां पादपतिना जानुपादपतिता = जानुनी भूमौ विन्यस्य प्रणतेत्यर्थः, तस्या मम एवं वक्ष्यमाणप्रकारेण वक्तुं=प्रार्थयितुं श्रेयः 'श्रेयः' इति पूर्वेण सम्बन्धः । तदेव दर्श यति -- 'जइ णं अहं' इत्यादिना - यदि खलु अहं देवानुमियाः ! 'दारगं दारकं = निजकुक्षिसंजातं पुत्रं दारिकां वा=पुत्रीं वा पयायामि प्रजनयामि प्रजनयिष्यामीत्यर्थः ' तो णं' तर्हि खलु अहं युष्मभ्यं 'जायं' यागं = सेवां परिजनों की महिलाओं के साथ मिलकर राजगृहनगर के बाहर जितने भी नागघर हैं, जितने भी भूत घर हैं, जितने भी यक्ष घर हैं, जितने भी इन्द्र घर हैं, जितने भी स्कन्द घर हैं, जितने भी रुद्रघर हैं, जितने भी शिवघर हैं, जितने भी वैश्रमणघर है - और (तत्थगं बयगं नागपडिमाण य जाय वेसमणपडिमाण य) उनमें जितनी नाग देव की प्रतिमाएँ हैं यावत् वैश्रवण देव प्रतिमाएँ हैं उन सबको (महरिहं पुष्कच्चणियं करिता ) बहुमूल्य पुष्पों से अर्चा करके (जाणुपाय डियाए एवं वत्तए) उनके पैरों में दोनों घुटने झुकाकार पडजाउ और उनसे ऐसी प्रार्थना करू (जइणं अहं देवाणुपिया ! दारगं वा दरिगंवा पयायामि तो णं अहं तुब्भं जायं च दायं च माय च अक्खयणिहिं च પરિજનાની મહિલાઓની સાથે રાજગૃહ નગરની ખહાર જેટલાં નાગ ઘરા છે, જેટલાં ભૂતઘરા છે, જેટલાં ચક્ષ ધરા છે, જેટલાં સ્કંદ ઘરે છે, જેટલાં ઇન્દ્ર ઘરો છે, જેટલાં યક્ષ ઘરે છે, જેટલાં રુદ્ર ઘરા છે, જેટલાં શિવઘરા છે, અને જેટલાં वैश्रमण ध। छे तेभन ( तत्थणं बहूणं नागपाडिमाण य जाव वेसमण परिमाण य) तेसोभां भेटला नाग देवथी भांडीने वैश्रम हेव सुधीनी प्रतिभाओ। छे, ते मधी प्रतिभाग्योनी (महरिहं पुष्पच्चणियं करिता) महुमूल्य चुप्पोथी पून उरीने ( जाणुपायवडियाए एवं वइत्तए) तेभना यरशोभां मने घूंट टेडीने पडी MG अने तेमने विनंती ४ 3 (जइणं अहं देवाणुपिया ! दारगं वा दारिगां वा पायायामि तो णं अहं तुभं जायं च दायंच मायंय अक्ख ५९४ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy