SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५८८ ___ ज्ञाताधर्मकथाङ्गसूत्रे भोगाइं पच्चणुभवमाणी विहरामि, नो चेव णं अहं दारगं वा दारिगं पयायामि, तं धन्नाओणं ताओ अम्मयाओ जाव सुलद्धेणंमाणुस्सए जम्मजीवियफले तासि अम्मयाणं जासिं मन्ने णियगकुच्छिसंभूयाई थणदुखल्लु द्धयाइं महुरसमुल्लावगाई मम्मंणपयंपियाई थणमूलकक्खदेसभागं अभिसरमाणाइं मुद्धयाइं थणयं पिबंति, तओ य कोमलकमलोवमेहिं हत्थेहिं गिहिऊणं उच्छंगे निवेसियाई देति समुल्लावए पिए सुमहुरे पुणो२ मंजुलप्पभणिए, तं अहन्नं अधन्ना अपुन्ना अलक्खणा अकयपुन्ना एत्तो एगमवि न पत्ता, तं सेयं मम कल्लं पाउप्पभायाए रयणीए जाव जलंते धण्णं सत्थवाहं आपुच्छित्ता धण्णेणं सत्थवाहेणं अब्भणुन्नाया समाणी सुबहुं विपुलं असणपाणखाइमसाइमं उवक्खडावेत्ता सुबहुं पुप्फवत्थगंधमल्लालंकार गहाय बहूहि मित्तनाइनियगसयण संबंधिपरिजणमहिलाहिं सद्धि संपरित्रुडा जाइंइमाइं रायगिहस्स नयरस्स बहिया णागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुदाणि य सिवाणिय. वेसमणाणि य तत्थ णं य बहुणं नागपडिमाण य जाव वेसमणपडिमाण य मह रिहं पुष्फञ्चणियं करेत्ता जाणुपायवडियाए एवं वइत्तए-जइ णं अहं देवाणुष्पिया ! दारगं वा दारिगं वा पयायामि तो णं अहं तुब्भं जायं च दायं च मायं च अक्खयणिहिं च अणुवढेमि त्ति कटु उवयाइयं उवयाइत्तए, एवं संपेहित्ता कल्लं जाव जलंते जेणामेव धण्णे सत्थवाहे तेणामेव उवागच्छइ, उवाच्छित्ता एवं वयासी-एवं खलु શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy