SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५८७ अनगारधर्मामृत वर्षिणीटीका अ २.सू. ४ विजयतस्करवर्णनम् 'सरसरपंतियासु' सरःसरपति कासु-परस्परं संलग्नेषु बहुषु तडागेषु येषु सरासु पड्त्तया व्यवस्थितेषु एकस्मात्सरसोऽन्यस्मिन् सरसि ततोऽन्यत्र, एवं जलसंवारकपाटकेन जलं संचरति। अथवा ऊर्ध्वाधः क्रमेण पतिरूपेण व्यवस्थितेषु सरस्सु स्वत एव सुतरां जलं संचरति, तत्रेत्यर्थः। 'जिण्णुज्जाणेमु' जीर्णोद्यानेषु-शुष्कप्रायतरुलतादियुक्तवनखण्डेषु 'भग्गकूवएसु' भग्न. कूपकेषु-खण्डितकपकेषु 'मालुयाकच्छएसु' मालकाकक्षकेषु सुसाणएसु' श्मशान केषु गिरिकंदरलेणावहाणेमु' गिरिकन्दरलयनोपस्थानेषु-तत्र-गिरि कन्दरेषु-पर्वतरन्धेषु 'लेण' लयनेषु-गिरिस्थितपाषाणगृहेषु 'उवहाणेसु' उपस्थानेषु-लतादिमण्डपेषु बहुजनस्य जनसमुदायस्थ छिद्रेषु अत आरभ्य यावत्-अनन्तरं गवेषयमाणोऽसौ तस्करः एवं प्रकारेण विचरति ।मु०४॥ ___ मूलम्-तण्णं तीसे भदाए भारियाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुपजित्था-अहं धण्णेण सस्थवाहेण सद्धि वणि वासाणि सदफरिसरसगंधरूवाणि माणुस्सगाई कामआदि से समृद्ध वृक्षों वाले तथा लता से युक्त ऐसे क्रीडास्थानों में-उद्यानों में नगरासन्नवर्ती ऐसे क्रीडा के स्थलो में जो पत्र पुष्प फल एवं छाया वाले वृक्षों से शोभित होते हैं, वावडियों में, पुष्करणियों में दीर्घिकाओं में गुंजालि काओं में तालाव में सरोवरश्रेणियों में परस्पर संलग्न अनेक तालावों में जीर्ण उद्यानों में, भग्नकुंओ में, मालुकाकच्छों में श्मशानों मे. पर्वत की गुफाओं में पर्वत ऊपर रहे हुए पाषाणगृहों में और लतादि मंडपों में छुपर कर यह जन समुदाय के छिद्रों की विरह की अंतर आदि की ताक में रहा करताथा उन की गवेषणामें लगा रहता था।सू.४। લતા વિતાનેથી ઢંકાએલાં ક્રીડા સ્થાળામાં, ઉદ્યાનોમાં–નગરની પાસેના પત્ર, પુષ્પ ફળ અને છાયડાવાળા વૃક્ષોથી શોભિત કીડા સ્થળમાં, વાવમાં પુષ્કરણીઓમાં, દીબિંકાઓમાં “ગુજાલિકાઓમાં, તપાવોમાં, સરોવરની શ્રેણિઓમાં, જેમનાં પાણી એક થઈ રહ્યાં છે. એવાં ઘણાં તળાવોમા જૂના બગીચાઓમાં, જૂના ભગ્ન કૂવાઓમાં, માલુકા કચ્છમાં, સ્મશાનમાં, પર્વતની ગુફાઓમાં, પર્વત ઉપરના શિલા ખડોની વચ્ચેના પાષાણુ ગૃહમાં અને લતા મંડપમાં છુપાઈને તે (ચેર) જન સમુદાયની અસાવધાનતા તેમ જ તેઓ કયારે પિતાના ઘરથી વિખૂટા થાય છે તેની શોધમાં रहेतो हतो, तनी परेपर तपास समता तो. ॥ सूत्र ४॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy