SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५८३ अनगारधर्मामृत वर्षिणीटीका अ २.स. ४ विजयतस्करवर्णनम् । मान्तकं पद प्राकृतत्वात' 'तित्थभेयलहुहत्थसंपउत्ते' तीर्थभेदलघुहस्तसंपयुक्तः, 'तित्थभेय' तीर्थभेदे-धर्ममध्वंसने धर्मस्थानध्वंसने वा लघुहस्तसंप्रयुक्तः हस्तलाघवयुक्तः अतिकुशल इत्यर्थः। 'परस्स दवहरणम्मि निचं अणुबद्धे परस्य द्रव्यहरणे नित्यमनुबद्धः आसक्तः। 'तिब्ववेरे' तोववैर:= उत्कट विरोधवान् स राजगृहस्य नगरस्य बहूनि 'अइगमणाणिय' अतिगमनानि च प्रवेशमार्गाः 'निगमणाणि' निर्गमनानि-निस्सरणमार्गाः, 'दाराणि' द्वाराणि: नगरद्वाराणि, 'अवदाराणि' अथद्वाराणि-लघुद्राराणि गुप्तद्वाराणि वा, 'छिंडीओ' छिण्डी: वृतिछिद्रारूपाः कण्टक प्राकारछिद्राणीत्यर्थः, 'खंडीओ' खण्डी:दुर्गछिद्राणि, 'नगरनिद्धमणाणि' नगरनि मनानि-नगरजलनिर्गमनद्वाराणि, 'संवणाणि संवर्तनानि अनेकमार्गसङ्गमस्थानानि. 'निव्वदृणाणि' निर्वर्तनानि%3 नूतननिर्मितमार्गरूपाणि, 'जूवखलयाणि' द्यूतखलकानि-तक्रीडास्थानानि, 'पाणाणि' 'पानागाराणि' मदिरास्थानानि, 'वेस्सागाराणि' वेश्यागाराणितीर्थ भेद लधु हस्त संप्रयुक्त था-अर्थात् धर्मस्थान को नष्ट करने में यह अति कुशल था। (परस्स दबहरणम्मि निच्चं अणुबद्ध) दूसरों के द्रव्य हरण में यह आसक्त रहता था। (तिव्य वेरे) तीव्र वैर वाला था। (रायगिहस्स नयरस्स बहूणि अइगमणाणि य निग्गमणाणि य दाराणि य अवतराणिय छिडोओ य खंडीभो य नगरनिद्धमणाणि य) यह राजगृहनगरके अनेक प्रवेशमार्गों को जाने के मागों को वहां के अनेक द्वारों को छोटे२ द्वारों को-अथवा गुप्त द्वारों को कांटों की लगी हुई वाडके छिद्रों को जल के निकलने की नालियों को (संवदृणाणि) अनेक मार्गों के संगमस्थानों को (निवदृणाणि) नूतननिर्मित मागों को (झूवखलयाणि जूवा के खेलने के स्थानों को (पाणागाराणि) मदिरा पीने के स्थानों को (वेस्सागाराणि) વિચાર પણ ઉત્પન્ન થતું હતું કે આ હું કેવું કૃત્ય કરી રહ્યો છું. તે “ તીર્થભેદ લઘુહસ્ત સંપ્રયુક્ત” હત—એટલે કે ધર્મસ્થાનને નષ્ટ કરવામાં તે અતિકુશળ હતે. (परस्सदच हरणम्मि निच्चं अणुबद्ध) पासाना द्रव्यने रवामां तेमासात २au Ra Cl. (तिब्बवेरे) ते लय ४२ रीते ३२ (दुश्मनावट) २१मा तो. ( रायगिहस्स नयरस्स बहूणि अइगमणाणि निग्गमणाणि य दाराणिय अब. दाराणि य छिडीओ य खंडीओ य नगरनिद्धमणाणि य ) MPS नाना ઘણું પ્રવેશ માર્ગોને અવર જવરના રસ્તાઓને, ત્યાં ના ઘણું દરવાજાઓને, નાના દરવાજાઓને અથવા તે ગુપ્ત દરવાજાઓને, કોને, વાડના છિદ્રોને, કિલ્લાના छिद्रोन, ela नणीमाने, (संवट्टणााणि) uu २८तामा लेn at डाय ते॥ स्थानान (निवणााणि) नवा मनापामां आवे २२तासाने (जव खलयाणि) मारना महायाने, (पाणागाराणि) २ पापाना स्थानाने, (वेस्सागाराणि) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy